SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ मोहापि च तथाग्रान्त ब्राह्मब्लँकारमास्थितम्। ॐ ब्लैं धात्रे वषट् वेष्टयान्तर्बाह्ये क्षितिमण्डलम् ।।३३।। फलके भूर्यपत्रे वा लिखित्वा कुङ्कुमादिभिः । पूजयेद् यः सदा यन्त्रं सर्वं तस्य वशं जगत् ॥३४।। वश्ययन्त्रम् ।। मान्तं नामयुतं द्विरेफसहितं बाह्ये कलावेष्टितं तबाह्येऽग्निमरुत्परं विलिखितं ताम्बूलपत्रोदरे। लेखिन्यान्यमृताक्षकंटकभुवार्कक्षीरराजीप्लुतं तप्तं दीपशिखाग्निना त्रिदिवसे रम्भामपीहानयेत् ॥३५।। रेफद्वयन सहितं लिखमान्तयुग्मं षष्ठस्वरस्वरचतुर्दशबिन्दयुक्तम्। बाह्ये त्रिवह्निपुरमालिख चैतदन्त: पाशत्रिमूर्त्तिगजवश्यकरैश वेष्टयम् ॥३६॥ परं हिरण्यरेतसो विलिख्य तबहिः पुनः । करोतु मन्त्रवेष्टनं ततोऽग्निवायुमण्डलम् ॥३७॥ तद्यथा देहशिरोद्रग्नासा सर्वमुखाननसुकण्ठहन्नाभि । पादेषु मूलमन्त्रबीजद्वयवर्जितं ध्यायेत् ॥१७॥ श्वेताम्बरां चतुर्भुजां सरोजविष्टरस्थिताम्। सरस्वती वरप्रदामहर्निशं नमाम्यहम् ॥१८॥ साङख्यभौतिकचार्वाकमीमांसक दिगम्बराः । सौगतास्तेऽपि देवि! त्वां ध्यायन्ति ज्ञानहेतवे ॥१९॥ भानुदये तिमिरमेति यथा विनाशं क्ष्वेडं विनश्यति यथा गरुडागमेन। तद्वत् समस्तदुरितं चिरसञ्चितं मे देवि! त्वदीयमुखदर्पणदर्शनेन ॥२०॥ गमकत्वं कवित्वं च वाग्मित्वं वादिता तथा। भारति ! त्वत्प्रसादेन जायते भुवने नृणाम् ॥२१॥ सरस्वतीस्तवः। जपकाले नम:शब्दं मन्त्रस्यान्ते नियोजयेत्। होमकाले पुन: स्वाहा मन्त्रस्यायं सदा क्रम: ॥२२॥ सवृन्तकं समादाय प्रसून ज्ञानमुद्रया। मन्त्रमुच्चार्य सन्मन्त्री श्वासं मुञ्चीत रेचनात् ॥२३॥ वाग्भवं कामराजं च सान्तं षान्तेन संयतम् । बिन्द्रोङ्कारयुतं मन्त्रं त्रैपुरं तन्निगद्यते ॥२४॥ ऐं क्र्ली द्व हसौ नमः। श्वेतैः पुष्पैर्भवेद्वाचा शोणितैर्वश्यमोहनम्। लक्षजापेन संसिद्धिं याति मन्त्रं सहोमतः ॥२५॥ ___ ऐं क्लीं सौ । मन्त्रः। उष्माणामादिमं बीजं ब्रह्मबीजसमन्वितम् । लान्तं रान्तेन संयुक्तं मायावाग्भवबीजकम् ॥२६॥ स्ला ह्रीं ऐं सरस्वत्यै नमः। मन्त्र जपति यो नित्यं जातिकाकुसुमैर्वरः । रविसङख्यसहस्त्राणि स स्याद् वाचस्पतेः समः ॥२७॥ सप्तलक्षाणि यो विद्यां मायामेकाक्षरी जपेत् । तस्य सिद्धयति वागीशा पुष्पैरिन्दसमप्रभैः ॥२८॥ ह्रीं झंहीं जलभूबीजै म यत् तत् स्वरैर्वृतम्। बाह्ये द्विषड्दलाम्भोजपत्रेषु सकलं नमः ॥२९॥ सान्तं सम्पुटमालिख्य इवीं हंसैर्वलयीकृतम्। अम्भः पुरपुटोपेतं सद्भूर्जे चन्दनादिभिः ॥३०॥ सिक्थकेन समावेष्टय जलपूर्णघटे क्षिपेत्। दाहस्योपशमं कुर्याद् ग्रहपीडां निवारयेत्।।३१।।-शान्तिकयन्त्रम् । नाम त्रिमूर्त्तिमध्यस्थ क्लीं क्रों दिक्षु विदिक्षु च। बहिर्वह्निपुटं कोठेवा जम्भे! होममालिखेत् ॥३२॥ ॐ आँ ह्रीं क्रॉ म्ल्यूँ जम्भे! मोहे ! रररर घे घे सर्वाङ्गं दह दह देवदत्ताया हृदयं मम वश्यमानय हीं यं वौषट् ।। तं ताम्बूलरसेन हेमगरलब्रह्मादिभिः संयुजा। प्रेतावासनकपरैः प्रविलिखेत् ताम्रस्य पत्रेऽथवा। अङ्गारैः खदिरोद्भवैः प्रतिदिनं सन्ध्यासु सन्तापयेत् सप्ताहात् वनितां मनोऽभिलषितां मन्त्री हठादानयेत् ॥३८॥ संलिख्याष्टदलाब्जमध्यगगनं कामाधिपेनावृतं तत्पत्रेषु तदक्षरं प्रविलिखेद पत्राग्रतोऽग्न्यक्षरम् । ब्लें पत्रान्तरपूरितं वलयितं मन्त्रेण वामादिना द्रां द्रीं ब्लू स्मरबीजहोमसहिते नैतज्जगत्क्षोभणम् ||३१|| जाप्यः सहस्त्रदशकं सुभगायोन्यामलक्तकं धृत्वा। विद्या नवाक्षरीया तयापसव्येन हस्तेन ॥४०॥ ॐ ह्रीं आँ क्रॉ हीीं ह्रीं क्लीं ब्लूँ द्रां द्रीं ॐकामिनी रञ्जय होममन्त्रं यस्या लिखेच्चात्मकरेऽपसव्ये। सन्दर्शयेत् सा स्मरबाणभिन्नाद्भुतं भवत्यत्र किमस्ति चित्रम् ।।४१।। विनयं चले चलचित्ते रतौ मुञ्चयुग्मं होमम्। द्रावयत्यबलांबलाल्लक्षेणैकेन जाप्येन ||४२।। सिन्दूरसन्निभं पिण्डवलक्षरनिर्मितम् । ध्यातं सबिन्दुकं योन्या द्रावयत्यबलां बलात् ।।४३|| सम्पिष्टोतप्तिकामूलं जलशौचं स्वरेतसा। भर्तुर्ददाति या षण्ढं साऽन्यां प्रतिकरोति तम् मर्दयेत् पिप्पलाकामं सूतकेन कुरुण्टिका। क्षीरेण मधुना सार्धं लिङलेपोऽबलास्मरः ॥४५॥ मधुकर्पूरसौभाग्यं पिप्पिलीकामसंयुतम्। द्रावयत्यङ्गनादर्प लिङ्गलेपनमात्रत: ॥४६॥ एरण्डतेलं फणिकृत्तियुक्तं सन्मातुलिङ्गस्य च बीजमिश्रम्। धूपं च दद्यादतिहऱ्यामध्ये स्त्रीमोहनं ज्ञानविदो वदन्ति ॥४७।। ॥४४|| २०४ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy