________________
પછી નીચેની સ્તુતિ ફરી બોલવી.
તારા તેજ અને પ્રભા નીરખવા જે ગૂઢના ગૂઢ જે, શ્રદ્ધાભકિતતણા સ્વરૂપ જવા ના માનવો જે કળે । તારુ દર્શનમાત્ર ગાત્રખીલવે એવી અમોને કળા, સËદ્ધિ સુખશાંતિ દઈ સરળતા સ્નેહે સિધાવો સદા II પછી અંજલી જોડી ક્ષમાપના માંગવી.
ॐ आह्वानं नैव जानामि न जानामि विसर्जनं । पूजाविधिं न जानामि प्रसीद परमेश्वरि । ||१ शा ॐ आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत्कृतम् । तत् सर्वं कृपया देवि । क्षमस्व परमेश्वरि ॥ २ ॥
આ બંને લોકો બોલી વિર્સજનમુદ્રાથી
ॐ सरस्वति ! भगवति । पुनरागमनाय स्वस्थानं गच्छ
!
गच्छ स्वाहा
૩ વાર બોલી વિસર્જન કરવું. પછી કોઈ પણ એક મંત્ર प्रलाप पाठ / स्तोत्र जोसं
: संपूर्ण :
શ્રી સરસ્વતી દેવીનો મહાપ્રભાવશાળી મંત્ર સંગ્રહ
૮ મી સદીમાં થયેલા શ્રી બપ્પભટ્ટિ સૂરિ મ.સા. ના પ્રથમ ૧૨ મંત્રો
१) नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं, नमो उवज्झायाणं नमो लोए सव्वसाहूणं नमो भगवईए सुअदेवयाऐ संघसुअमायाए, बारसंगपवयणजणणीऐ सरस्सईए सच्चवाइणि सुवण्णवण्णे, ओअर । ओअर ! देवि! मम सरीरं पविस पुच्छंतस्स मुहं पविस, सव्वजणमणहरी अरिहंतसिरी सिद्धसिरी आयरियसिरी उवज्झायसिरी सब्बसाहू सिरी दंसणसिरी नाणसिरी चारितसिरी स्वाहा ।। १७४ अक्षरी महामंत्र छे. २) ॐ अर्हमुखकमलवासिनि ! पापात्मक्षयंकरि ! श्रुतज्ञानज्वाला सहस्रप्रज्वलिते ! सरस्वति । मत्पापं हन हन दह दह क्ष क्ष क्षू क्ष क्ष क्षीरधवले ! अमृत सम्भवे ! वँ वँ हूँ वीं ह्रीं क्लीं हसौं वद वद वाग्वादिन्यै ह्रीं स्वाहा ।। ८० અક્ષરી મંત્ર છે,
"
३) ॐ ह्रीं असिआउसा नमः अहंवाचिनि ! सत्यवाचिनि ! वाग्वादिनि ! वद वद मम वक्त्रे व्यकतवाचया ह्रीं सत्यं ब्रूहि ब्रूहि सत्यं वदवद अस्खलितप्रचारं सदेवमनुजा
Jain Education International
सुरसदसि ह्रीं अर्हं असिआउसा नमः स्वाहा ।। ७८ अक्षरी मंत्रछे.
४) ॐ नमो अणाइनिहणे तित्थयरपगासिए गणहरे हिं अणुमणिए द्वादशाङ्ग चतुर्दशपूर्वधारिणि । श्रुतदेवते! सरस्वति ! अवतर अवतर सत्यवादिनी हुं फट् स्वाहा ।। 95 अक्षरी मंत्र छे.
५) ॐ नमो भगवओ अरिहओ भगवईए वाणीए वयमाणीए मम सरीरं पविस पविस निस्सर निस्सर स्वाहा।। ४3 अक्षरी मंत्र छे,
६ ) ॐ नमो हिरीए बंभीए भगवईए सिज्झउ मे भगवई महाविजा ॐ वंभी महारंभी स्वाहा। उप खक्षरी मंत्र छे. ७) ॐ ऐं ह्रीं श्रीं वद वद वाग्वादिनी भगवती सरस्वती हीं नमः ॥। २3 अक्षरी मंत्र छे.
८) ॐ ऐं श्रीं सौं क्लीं वद वद वाग्वादिनि ! ह्रीं सरस्वत्यै नमः ॥। २० अक्षरी मंत्र छे.
९) ॐ क्लीं वद वद वाग्वादिनि ! ह्रीं नमः ।
૧૩ અક્ષરી મંત્ર છે.
१० ) ऐं क्लीं ह्रीं हस सरस्वत्यै नमः | १० अक्षरी मंत्र छे. ११) ॐ श्रीं ह्रीं ऐं वद वद वाग्वादिनी हीं नमः ॥ १२) ॐ ह्रीं क्लीं ब्लूं श्रीं हसकल ह्रीं ऐं नमः ।
(स्तोत्रान्तरमा ॐ ह्रीं श्रीं क्लीं ऐं नमः, ॐ ह्रीं श्रीं कहीं ब्लू, ॐ क्लीं ब्लों श्रीं ॐ ह्रीं ऐं क्लीं ब्लू ।
"
(खा ४ मंत्रो छे.) तेनी विधि :- सवासाज १| जो भय डपो, नित्यखेाशन लूमि पर संथारो, (सुपुं) ઘી નો દીપ ને અગરબત્તીનો ધૂપ કરવો. આકૃતિનો ૧૨૫ સાડા બાર હજારનો જાપ કરવો.
ડાંગરના સાડા બાર હજાર દાણા ઘીથી કરચોળી કુંડામાં હોંમવા, છેલ્લે દિવસે એ પ્રમાણે કરી નારીયેલ કૌરી તેમાં ઘી સાકર કુંડામાં નાખી હોમ કરવો. તેની આગળ પાછળ પાણીની કે ત્રણ પર દેવી. अपरस्मिना मंत्रमेवं शुद्धरीत्या लिखितो दृश्यते
(બીજી પ્રતમાં મંત્રને એ પ્રમાણે શુદ્ધ પદ્ધતિથી લખેલો બતાવેલ છે.) ૨૧ દિવસ એકાસણા કરી નવકારવાલી ૧ ગણવી, શરદઋતુના ૪ દિવસ ગયા પછી નવરાત્રી સુધી કરી ફેરવવી.
ॐ ऐं क्लीं सौ विश्वरुपे व्यक्ताऽव्यक्तवर्णिनि । ज्ञानमयि ! वद वद वाग्वादिनि ! भगवति ! ह्रीं नमः । वप्यभट्ट सूरि सारस्वत विधेयम् ।
આ ૧૨ મંત્રો શ્રી બપ્પભષ્ટિ સુરિત છે. १३) श्री भद्रबाहु स्वामी कृत सरस्वती महाविद्या ।
ॐ नमो भगवई एसुयदेवयाएसव्वसुअमयाए बारसंगपवयण जणणीए सरस्सईए सव्ववयणि सुवनवत्रे ओअर
१८४
For Private & Personal Use Only
www.jainelibrary.org