SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ७१ । श्री भोजराजाकृत श्रीसरस्वती स्तोत्रम् । प्रत नं - ३१७३२ महावीर जैन आराधना केन्द्र कोबा - १ यदेकमक्षरमर्ज न नश्यति न जायते। शब्दब्रीक सर्वस्वं वाग्ज्योतिस्तदुपास्महे वाचं वाणी गिरं भाषां भारती गां सरस्वती, ब्राह्मी वर्णात्मिकीदेवी वंदे प्रणवमातरम् सदस्यसदिदं विश्वं यदनुप्राणिना विना, तदेकमिंदु विशदं ज्योतिः सारस्वतं स्तुमः यया व्याप्तमिदं विधं यां विना तत्र भासते, यां च सर्वमिदं देवी वाग्देवी तामुपास्महे शब्द विना सर्वेऽप्यर्थानार्थत्वमाप्नुयुः, तद्व्यक्तिहेतुतामेकां स्तुमः शब्दाधिदेवतां दीप्यते यन्त्र निर्वातिः स्वयं यच्च प्रकाशते, प्रकाशकं च विश्वस्य ज्योतिसारस्वतं स्तुमः यद्दीव्यमानं न निशां नवासरमपेक्षते, विलक्षणं नस्तज्ज्योति: पायात् सारस्वतं सदा प्रथम परमब्रह्म विवतयस्तदात्मिकां तां योधरूपां जगतो भारती सततं स्तुमः सितांशुविसदच्छायां निर्भरानंदवाहिनी, वन्दे मोहतमः स्तोमः चन्द्रलेखां सरस्वती स्तुमस्तां यत् कृपालेशः कल्पद्रुमलता नृणां श्रोत्रशुक्तिपुटास्वाद्यस्तन्मे किमति वाङ्मधु येनैतत् ज्ञायते विश्वं स्तव्यं दुर्लक्षमेव यत्, तत् ज्ञानार्थं तदेवातो ज्योति सारस्वतं स्तुमः स्थूलसूक्ष्मं महद् हस्वं यत् प्रकाशी जडं च यत्, या विभक्तमखिलं तां वाचममृतां स्तुमः ध्यायत स्तुवतोवाऽपि जपतः स्मरतोऽपि ताः, वाग्देवते त्वां नियतमच्छिन्ना वाक् प्रवर्तते सितपंकजकांति र्या या सितांबुरुहासना, सिताब्जदलनेत्राया सा नः पायात् सरस्वती प्रालेय धवलां देवं शंखकुन्देन्दु रोचिषं स्तुमस्ता मृग्यजुः साम्नामेकं धाम सरस्वती चन्द्रकन्दसमुद्धत सितपद्मासनस्थितां त्वां मूर्ध्नि ध्यायतो वाणी वागच्छिन्ना प्रवर्तते Jain Education International " ॥१॥ ॥२॥ ॥३॥ ॥४॥ ॥५॥ ||६|| 11611 ॥८॥ ॥९॥ 118011 ।।१२।। ॥१३॥ ।।१४।। ।।१५।। ॥१६॥ ।।१७।। सुवर्णघटनाचित्रनानालंकारभूषणां, सितांशुवदनां देवी वन्दे वागधिदेवता अकल्पमपिकल्यं यत् सपाव्यमपि पावनं, तद् विरुद्ध स्वरूपं नः महापायात् सरस्वती जयत्यदृष्टपूर्वं तद् वाग्ज्योतिरपराणि यत्, सदा परिभवत्येव तेजांसि च तमांसि च संकोचप्रसरावस्य जगतः प्रवितन्वती, कथयन्तीव वागू वोऽब्याद रुपयं परमात्मनम् यद् भासयति तेजांसि तेजोभि र्यन्न भासते, दर्शयित्वात्मनात्मानं तद् ज्योति वाङ्मयं स्तुमः विद्यातत्त्वं विद्यायैतन्नादात्मकं पदात्मकं, तत्पुस्तकाक्षं सूत्राक्षं दर्शयन्त्यस्तु वाक्ये जीवितेस्येह वाक्सारं वाच पुनरिदं द्वयं वक्तृत्वं च कवित्वं च तद् वाणि त्वत् प्रसादतः अखिलेऽपि जगद्रंगे नृत्यन्ति ललितैर्पदै, नर्त्तयत्यखिलं विश्वं, या नः सा पातु भारती प्रवृत्तमक्षरादिव्यः स्वयमप्यक्षरात्मकं, सर्वतोऽप्य प्रतिहत श्रोतः सारस्वतं स्तुमः सूक्ष्मादिभि प्रकृतो यः चतुभिधिभि मंहत् स्वर्धुनी स्पर्द्धयै वोच्चैः वाक्श्रोतस्तत्पुनातु नः अजई यत् स्वरूपेण तथाप्यतिरसावहं अणीयोपिति महदपि वाक्श्रतः पातु तत्रवम् यदनादिस्वरूपेण नवं यच्च क्षणे क्षणे, विनाशवत् च नित्यं यद् तद्वाङ्मधु धिनौतु नः आपीयमानमनिशं सर्वे कविमधुव्रतः, सर्वतो वृद्धिमेवेति यत्तद् जयति वाङ्मधु यदभिन्नं स्वभावेन भाषाभेदेस्तु भिद्यते, भिन्नाभिन्नस्वरूपं तद् ज्योति जयति वाङ्मयम् अनाद्यंत स्वरूपं यद् चन्द्रसूर्यनलादिभिः, अप्रकाश्यं स्वतो भाति वाक्ज्योतिस्तदुपास्महे नमो वाकदेवते तुभ्यं नमस्तुभ्यं सरस्वतिः, वाणि भाषे नमस्तुभ्यं ब्राह्मि तुभ्यं नमो नमः अनिमेष सर्वदोदित सवलितं विश्वं दशा, विलंघ्यं च अपनिद्रमपतमस्थं चक्षुः सारस्वतं जयति सारस्वतं वपुरिवाति विशुद्ध वर्णः, लोकत्रयीमपि वितत्य यशो यदीयः । १६६ For Private & Personal Use Only ।।१८।। ।।१९।। 112011 ॥२१॥ ||२२|| ||२३|| ||२४|| ।।२५।। ॥२६॥ ||२७|| ||२८|| ||२९|| 113011 113211 ||३२|| ||३३|| ||३४|| www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy