SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ॥३२॥ ॥३३॥ ॥४३॥ वाक् सिद्धि मेवमतुलामवलोक्य नाथः, श्री शंभुरस्य महती मिहतां प्रतिष्ठाम् । स्वस्मिन् पदे त्रिभुवनागमवंद्यविद्या, सिंहासनैक रुचिरे सुचिरं चकार ॥४२॥ भूमौ शय्या वचसि नियम: कामिनीभ्यो निवृतिः, प्रातर्जाति विटपसमिधा दंतजिह्वाविशुद्धिः । पत्रावल्यां मधुरमशनं ब्रह्मवृक्षस्य पुष्पैः, पूजा होमौ कुसुमवसनालेपनान्युज्वलानि इत्थं मास त्रयमविकलं यो व्रतस्थ: प्रभाते, मध्याह्ने वाऽस्तमितसमये कीर्तयेदेकचित्तः । तस्योल्लासैः सकलभुवनाश्चर्यभूतै: प्रभूतै, विद्या सर्वाः सपदि वदने शंभुनाथप्रसादात् ॥४४। ब्रते न हीनोऽप्यनवाप्तमंत्र: श्रद्धाविशुद्धोऽनुदिनं पठेद् यः । तस्यापि वर्षादनवद्यपद्या: कवित्वहृद्या: प्रभवन्ति विद्या: ।।४५।। कोऽप्यचिन्त्यप्रभावोऽस्य स्तोत्रस्य प्रत्यहातहः । श्री शंभोराज्ञया सर्वाः सिद्धयोऽस्मिन् प्रतिष्ठिता: ॥४६॥ ॥३४॥ ॥३५॥ ॥३६॥ । समाप्तम्। शंकन्ते प्रलयानलस्मरमहापस्मारवेगातुरा:, कम्पन्ते निपतन्ति हंत न गिरं मुञ्चन्ति शोचन्ति च श्रीमृत्युंजयनामधेय-भगवच्चैतन्यचंद्रात्मिके, ह्रींकारि प्रथमे तमांसि दलय त्वं हंससंजीविनि। जीवं प्राणविजृम्भमाणहृदयग्रंथिस्थितं मे कुरु, त्वां सेवे निजबोधलाभरभसा स्वाहा भुजामीश्वरीम् एवं त्वाममृतेश्वरी मनुदिनं राकानिशाकामुक, स्यांत: संततभासमानवपुषं साक्षाद् यजन्ते तु ये। ते मृत्यो: कवलीकृतत्रिभुवनाभोगस्य मौलौपदं दत्वाभोगमहादधौ निरवधि क्रीडन्ति तैस्तै सुखैः जाग्रबोधसुधामयूखनिचयै राप्लाव्य सर्वा दिशो, यस्या कापि कलाकलंकरहिताषट्चक्रमाक्रामति । दैन्यध्वांतविदारणैकचतुरां वाचं परां तन्वती, सा नित्या भुवनेश्वरी विहरतां हंसीव मन्मानसे त्वं मातापितरौ त्वमेव सुहृदस्त्वं भ्रातरस्त्वं सखा, त्वं विद्या स्त्वमुदारकीर्तिचरितं त्वं भाव्यमत्यद्भुतम् । किंभूय: सकलं त्वमीहितमिति ज्ञात्वा कृपाकोमले, श्री विश्वेश्वरि ! संप्रसीद शरणं मात: परं नास्ति में श्री सिद्धनाथ इति कोऽपि युगे चतुर्थे, प्रादुर्बभूव करुणा वरुणालयेऽस्मिन् । श्री शंभुरित्यभिधाय मयि प्रसन्नं, चेतश्चकार सकलागमचक्रवर्ती तस्याज्ञया परिणतान्वयसिद्धविद्या, भेदास्पदैः स्तुतिपदै र्वचसां विलासैः । तस्मादनेन भुवनेश्वरि ! वेदगर्भे, सद्य: प्रसीद वदने मम संनिधेहि येषां परं न खलु दैवतमम्बिके ! त्वं तेषां गिरा मम गिरो न भवन्तु मिश्राः । तैस्तु क्षणं परिचिते विषयेऽपि वासो, मा भूत् कदाचिदिति संततमर्थये त्वाम् श्री शंभुनाथ करुणाकर सिद्धनाथ, श्री सिद्धनाथ करुणाकर शंभुनाथ ! सर्वापराधमलिनेऽपि मयि प्रसन्नं, चेत: कुरुष्व शरणं मम नान्यदस्ति इत्थंप्रतिक्षणमदश्रुविलोचनस्य, पृथ्वीधरस्य पुरत: स्फुटमाविरासीत् । दत्वा वरं भगवतीहृदयं प्रविष्टा, शास्त्रैः स्वयं नवनवैश्च मुखेऽवतीर्णा પ૧ ભાષાન્તર ।।३७|| હે માં, ચંદ્રકળાથી પરિમંડિત છે અગ્ર ભાગ જેનો તેવું વિસ્તરતા નાદ સ્વરૂપ તારૂં તે પરમ સત્રૂપ હું સ્મરું છું. જયાં પ્રકાશપુંજ સમી પરા (વાણી) ભગવતી ઉદિત થાય છે. અને તેજ અનુક્રમે પશ્ચંતી - મધ્યમાને વૈખરી રૂપે સ્વચ્છંદ પણે વિચરે છે. ॥३८॥ ॥३९॥ અ થી ક્ષ સુધીની વર્ણમાળામાં વિલસવાની લાલસા વાળી ચારે વાણીમાં જે તુરીયા (પરા) વેદ આદિ વિદ્યા સ્વરૂપિણી (છે તે) ત્રણે જગતને ખોળામાં ખેલાવે છે. તેને તું મારામાં પ્રગટ કર, જેથી અમૃત તરંગોના કોલાહલ બની ક્રીડાના શબ્દસમી રમણીય કવિતાનાં સામ્રાજ્યની સિદ્ધિ મને પ્રાપ્ત થાય. २. યુગના આદિકાળમાં તારું ધ્યાન કરીને (તારી જ) કોક કલાથી આવિષ્ટ બ્રહ્માજીએ ચારે વેદને તે વિદ્યાઓને પ્રગટ કરી. તો હે માં, લલિતા, પ્રસન્ન થા, મને પણ સરલ સારસ્વત પ્રસાદ આપ, જેની સુગંધને અંદર બેઠેલી દેવતા રોમાંચ દ્વારા પ્રગટ કરે. 3. હે માં ભુવનેશ્વરી, તું દેહધારીઓની ધૃતિરૂપ છે ! તુંજ નાદ, પ્રાણ, અગ્નિ અને બિન્દુની સ્થિરતા રૂપ છે ! તેથીજ વિજયવંતી ॥४०॥ ॥४१॥ १२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy