SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ १२. तुम्हारे नामरूपीमंत्र के स्मरणमात्रसे जड़पुरुष भी ग्रंथ रचनेवाला कवीन्द्र हो जाता हैं, वह वाग्देवता! करुणा करके मुझे स्वरुप लाभ प्रदान करे। सरस्वती के सेवक 'सागर' ने इस श्रेष्ठ स्तव की रचना की है। तुम्हारे विशुद्ध लाभ रूपी धन से जिसने पाठ किया है वो इस लोक में हमेशा ज्ञान प्राप्त करता है। १३. । समाप्तम्। २५ श्री सरस्वती स्तवः डभोई जंबूसूरि ज्ञानभंडार-११९५६ ॥१॥ कमलनिलयं यत्त्वं लक्ष्मी निरुध्य किल स्थिता। अनुशयवती मन्ये चैतन्नि: क्रयाय कृतोद्यमा, क्षणमपि भवद्भक्तानां सा गृहाणि न मुंचति ||७|| स्फुरितकिरणावंसाभोगे कपोलतलस्पृशौ, शशधररुचे राजेते ते चलश्रुतिकुण्डली। सममुभयतः सूर्याचंद्रौ लसदद्युतिमण्डलौ, हिमगिरिशिरोदोला-लीला विलासपराविव 11८11 विशद-वदनश्वेताभीष सिषेविषरीश्वरं, समभिपतिता सर्वाप्येषा किमृक्षपरं परा। त्रिभुवनजनस्तुत्यां देवी प्रसादयितुं गिरां, प्रणति विधयेऽभ्याजग्मुः किं नु चित्रशिखण्डिनः ॥९॥ सिततनुलसल्लावण्यांभ: कणा: किमु पूजिता:, विमलहृदयान्तःस्थज्ञानांकुरा नु विनिर्गताः । मुखशशिगलत्पीयूषाच्छ-छटा बत ते हृदि, स्फुरदुरुरूचं हारं दृष्टवेति संदिहते जना: ।।१०।। युग्मम् करसरसिजस्योर्ध्वं वर्तेऽहमस्मि सरस्वती-, मुखजितरूचा ह्रीतेनाराद् विमुक्तमयीन्दुना। कुवलयरुचां जेतुश्चाक्ष्णे: सक्षेनिसुदेविते, करतलगतः पाशश्वद् विकस्वरमद्युतत् ।।११।। दुरितमलभित्ताप-क्षिप्नुः सुरासुरसुंदरी, जननतशिरोराजद्-रश्मिस्फुरन्मकरीसना। सुविकचकजा लावण्योद्यत्पय:प्लववाहिनी, मदनवगमोदन्यां हन्यात्त्वदंहि युगानदी ।।१२।। विशदितदिशं विश्वाप्रकाशावकाश-विसृत्वरी, द्विरदरदनच्छेदोद्यत्सच्छुचिच्छविजित्वरीम् । रसवशलसचंचच्चंद्र-चकोर-रुचीचण, स्तवमुखशशिज्योत्स्नां धन्योहगंजलिना पिबेत् ॥१३॥ हृदिजविविधध्यांध्य-ध्वांतप्रबंधविजभणच्छिदुरतरणिं वंदारूणां शरारुचराकतां । परम गरिम स्फूर्जजाड्य क्षितिध्र परंपरा, विदुरभिदुरं च त्वन्नामा मनन्ति मनीषिणः ॥१४॥ नृपतिसदसि द्यूते वादे विवाद-विचारणे, समद-कविषुक्रीडा काव्येऽथवा विषमे परे। स्मरति तव चेद् जंतुर्दत्ताऽखिलेऽप्सित संपदः, प्रभवति तदा सर्वारंभोल्लसद् विजयोज्ज्वल: ||१५|| जगति विबुधा रत्वां कल्याणी शुभां विजयां जयां, सुमनसमुमां सिद्धिं वृद्धिं जयत्यपराजिताम् । जगदरभयां शान्तां भद्रां शिवामथ मंगलां, ॥२॥ सरभसलसद्-भक्ति प्रवीभवत्विदशांशनां, मुकुट विसरन्नाना-रत्नच्छविच्छरित क्रमाम् । कविशतनुतां स्तोष्ये भक्त्या किलास्मि सरस्वतीम्, त्रिभुवनवन, स्फुर्जन्मोहप्ररोह कुठारिकाम् निपुणधिषणोऽनंतान कान्तान् गुणान् विदंस्तव, स्तवकृतमपितूष्णीकत्वं प्रयात्यपि वाक्पतिः । चरमजलधे यंद्वाकःस्यात् कणान्पयसोऽखिलान्, गणयितुमलं जंतु र्वाग्मी पश्चिरजीव्यपि तदपि गुणसंदोहादंशप्रकीर्तनतोऽप्यहं, स्वमभिलषितं लिप्सु बुद्धिं तव स्तवनेऽधराम्। गतमतिलवोऽप्यंत: पुष्यन्-मतार्थमनोरथा, कुलितमनसो यद् वा किंचित् प्रवेविदति क्वचित् स्मरणजनित-क्लेशावेशाद् ददत्यभिवांछितं, कियदपि जडांचिन्तारत्न-प्रकल्पलतादय: । तव पदयुगं चिन्तातीतं किमप्यति बंधुरं, जगति फलति ध्वस्तध्वांत-प्रवर्धित संपदे सितकजकरादिग-व्यासर्पिस्वकायसितप्रभा, पटलपयसिस्फारोत्फुल्लत्-सिताम्बुरूहस्थिता। नतसुरनरः क्षीरांभोधि -प्रकाशजलोल्लसद्विमलकमलालीना-लक्ष्मीरिवत्वमुदीक्ष्यसे नतिपर सुरस्त्री संघट्टच्युतश्रवणासितोत्पलमतिरसाद्यपादाब्जं त्वदीय मतोऽद्रवत् । सतत विकचं तन्नाशर्यं यतश्चिरभाविनी, मलिन तनवोऽन्यस्य द्रष्टं न संपदमीशते स्वचरणयुगन्यासाहेवि ! प्रतीतमिलातलैः, ॥३॥ ॥४॥ ॥५॥ ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy