SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७. सदैव तुम्हारे चरणकमल की सेवा करता हूँ। तुम्हारें ध्यानसे, किंवा तुम्हारे स्मरणमात्र से भी लोग कवि कालिदास की तरह प्रथमपंक्ति की विद्वता में इस लोकमें यश प्राप्त करते हैं और वे लोग स्वर्गलोकमें भी कीर्ति प्राप्त करते है ऐसा देखने में आता है। हे ॐ ह्रीं ह्रीं मन्त्रस्वरूपा; विद्वानजनो के लिए कल्याणरूपा! देवेन्द्रों के द्वारा वन्द्य देवी; चलायमान चन्द्र के समान शुभ्रवर्णा! कलि के मलकोनाशकरनेवाली; हार एवं बर्फ के समान शुभ्रधवलरूप; भयंकरस्वरूप; ! भयानक अट्टहास्य करनेवाली;! भैरवी; भैरवस्वामिनी; ॐ ह्रां ह्रीं - स्वरूप हुंकाररूपनादवाली; हे शारदा ! मेरे मनमें सदैव तुष्टि प्रदान कीजिए। जिसने पंडितवर्ग में (अग्रणी) मतिमान दानविजय की आशापूर्ति की है एवं जिस भारती का स्वाभाविक फल वाचापटु पुरुषो की कथा ही है ऐसी सरस्वती को मेरे द्वारा (दानविजय के द्वारा) अतिशय भक्ति से तत्काल स्तुतिमार्ग में लायी गयी है। वह देवी भारती उसकी स्तुति का पाठ करनेवालों को अत्यधिक विद्या प्रदान करे। । सम्पूर्णम्। वरमौक्तकहारसुशोभिकुचां, कमनीयसुकोमलदेहलतां । कनकाभरणां धृतचन्द्रकलां, शुभशारदचन्द्रमुखीं प्रभजे ॥७॥ यदीयं वपुः सूर्यबिंबानुकारी, स्फुटानिष्ठजाड्यांधकारापहारि । वरीवर्ति तीर्थीपमं ध्यानगम्यं, जगत्कारणं तारकं सर्वरम्यम् ।।८।। प्रणवाक्षरवाग्भवमन्त्रपदं, कथितं समये नमसा सहितं । गुरुवक्त्रकजान्निहितं हृदये, विदधासि बृहस्पतितुल्यधियम् ।।९।। सपादलक्षं प्रजपेत्सुशीलो, मन्त्रोवृतस्थोविधिपूर्वकं यः । तस्मै ददात्यैव कलिन्दिकांगी:, सद्भाववृद्ध्यापरिशीलिताम्बा।।१०।। प्रसन्नभावं कुरु नंदनोपरि, श्रुतेश्वरी त्वच्चरणारविंदयोः। गुणस्तुति संविदधानके मयि, परिस्फुरत्युग्रसुखं सदेप्सितम्।।११।। त्वन्नाममंत्रस्मरणाजडो ना, संजायते ग्रंथकरः कवीन्द्रः । वाग्देवता सा निजरूपलाभ, मह्यं प्रदत्तात् करुणां विधाय ॥१२।। सरस्वतीसेवकसागरेण व्यधायि वाण्याः स्तव उत्तमोऽयं । त्वल्लाभवित्तात् पठितो विशुद्धाज्ज्ञानं समुत्पादयतीह शश्वत् ।।१३।। ॥ इति श्री सरस्वती स्तोत्रम् ।। ૨૪ ભાષાન્તર २४ ॥ श्री सरस्वती स्तोत्रम् ।। नमोऽस्तु वचनं श्रुत्वा देहस्था: पंचदेवताः । तुष्यन्ति तत्क्षणादेव ह्री श्री धी धृति कीर्तयः ॥१॥ हंसारुढा वसुभुजां काशीराद्रि निवासिनी। ऐं नम: सारदे तुभ्यं विद्यां देहि ममेश्वरी ॥२॥ सरस्वती नौमि समस्तपूजितां, सुरासुरेन्द्र विधिवंदिताक्रम। वीणाधरां पुस्तकधारिणीं वरां, मरालयानां वरदायिनीं शुभाम् ॥३॥ मुखे मुखे यद्वसनं प्रसिद्धं, कवित्वदं हर्षकरां नृणां च। सा गी: सदा मे दुरितौघहीं, वासं विधत्ताहृदयाम्बुजे हि ॥४॥ जगन्मातस्त्वां ये परमतरभक्त्या प्रतिदिनं, समरन्तीभीष्टं फलमतुलमायन्ति सह ते। सतीभि लक्ष्मीभि र्मुनिजनस्तु वीक्ष्यास्यकमलां, जिनेन्द्रास्योद्भूतां गणधरगणार्यां स विनयम् भो मातस्तवपादपद्मवसनं याचेऽनिशं भावतः, किं राज्येन धनेन किं प्रमदया सुबुद्धि-सौख्यप्रदम् । एतस्मादधिकं सुखं न जगतीहामुत्र जानेऽन्वहं, त्वद्भक्तं परिपालयाशु भवभी-कष्टहरश्रीगिरे ॥६॥ દેહમાં રહેલા હી-શ્રી-ઘી-ધૃતિ અને કીર્તિ નામની પાંચ દેવીઓને નમસ્કાર થાઓ, એ વચન સાંભળીને તક્ષણ જ તેઓ આનંદ પામે છે. હંસ ઉપર આરૂઢથયેલી, ચાર હસ્તવાળી, કાશ્મીર પર્વત ઉપર નિવાસ કરનારી, હે શારદા ! તને એ° પૂર્વક નમસ્કાર થાઓ, મારી સ્વામિની તું વિદ્યાને આપ. २. સુરો-અસુરો વડે વિધિપૂર્વક વંદન કરાયેલા ચરણવાળી, વીણાને ધરનારી, પુસ્તકધારિણી, ઉત્તમ રાજહંસના વાહનવાળી, શુભ વરદાયિની અને સમસ્ત લોકોથી પૂજિત એવી સરસ્વતીની હું સ્તવના કરું છું. 3. પ્રત્યેક મુખમાં જેનોવાસ પ્રસિદ્ધ છે અને મનુષ્યોને હર્ષ કરનારું કવિપણું આપનારી છે, તે વાણી મારા દુ:ખ સમૂહને હરનારી થાઓ ખરેખર હૃદય કમલમાં તે વાસ કરાઈ છે. ૪. જિનેન્દ્રના મુખકમળથી ઉત્પન્ન થયેલી, ગણધરસમૂહથી પૂજનીય, નમ્ર, ઉત્તમ, ઐશ્વર્યોવાળા તારા મુખ કમળને જોઈને વિનયપૂર્વક તે મુનિ સમૂહ, હે જગત માતા ! જે ઉત્કૃષ્ટ ભકિતથી દરરોજ તારું સ્મરણ કરે છે. તેઓ આ લોકમાં ઇચ્છિત એવા અતુલ ફળને સાથે જ પ્રાપ્ત કરે છે. હે માતા! તમારા ચરણ કમળમાં નિવાસ રાત-દિન ભાવથી ५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy