________________
તત્વ શાસ્ત્ર : અનુયોગદ્વાર સૂત્ર
૪૫
(१) अणु सूत्रं, महान अर्थः, ततो महतो अर्थस्य अणुना सूत्रेण योगो, अनुयोगः। पृष्ट-३४०/२. (२) अनुयोगो-व्याख्यानम् । पृष्ट-उ५४/१. (3) अनुरूपो योगः सूत्रस्य अर्थेन सार्द्ध अनुरूपः संबंध, व्याख्यानमित्यर्थः। पृष्ट-उ५५/२२. (४) आर्य वज्राद् यावत् अपृथक्त्वे सति सूत्र व्याख्यारूप एकोप्यनुयोगः क्रियमाणः प्रतिसूत्रं चत्वारि द्वाराणि भाषते । अर्थात् चरण करणादिश्चतरोपि प्रतिपादयति इत्यर्थः । पृथक्त्वानुयोग करणादेव व्यवछिन्नः । ततः प्रभृति एक-एक चरण करणादीनामन्यतरो अर्थः प्रति सूत्रं व्याख्यायते, न चत्वारोपि इत्यर्थः । (५) अनुयोगो- अर्थः व्याख्यानम् । पृष्ट-3५८/२, पंडित-१, २. (s) अध्ययनार्थ कथनविधिः अनुयोगः । 'अनुयोग द्वार' पृष्ट-3५८. (७) महापुरस्य इव सामायिकस्स अनुयोगार्थं व्याख्यानार्थं द्वाराणि इति अनुयोग द्वाराणि । (८) अणुओगद्दाराइं महापुरस्सेव तस्स चत्तारि । अणुओगो त्ति तदत्थो, दाराई तस्स उ महाई॥– 'अनुयोगदार' पृष्ट-उ५८/२. () संहिता य पदं चैव, पयत्थो, पदविग्गहो। चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ पृष्ट-3५५/१८. (१०) तं च अनुयोगो यद्यपि अनेक ग्रंथ विषयः संभवति तथापि प्रतिशास्त्रं प्रति अध्ययनं, प्रति उद्देशक, प्रति वाक्यं प्रति पदं च उपकारित्वाद् । ओश पृष्ट-3५८/१. अनुयोगदार टीआमाथी. (११) अनुयोगिन- अनुयोगो व्याख्यानाम्, प्ररूपणा इति यावत्; स यत्र अस्ति अनुयोगी-आचार्य । अणुओगी लोगाणं संसय णासओ दढं होति । अणुयोगधरः अनुयोगिकः । (१२) अणुयोग परः – सिद्धांत व्याख्याननिष्ठः । (१३) नंही सूत्र, था-३२, भसयगिरीमां - 'कालिकश्रुतानुयोगिकान्', कालिकश्रुतानुयोगे व्याख्याने नियुक्ताः कालिकश्रुतानुयोगिकाः तान् । अथवा कालिकश्रुतानुयोग येषां विद्यते इति कालिकश्रुतानुयोगिनः । (१४) अणुओगे य निओगा, भास विभास य वत्तियं चैव ।
. एए अणुओगस्स उ, नामा एगट्ठिया पंच ॥ उ.मा., औष ५ष्ट-३४४
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org