________________
શ્રી ચતુર્થસ્તુતિનિર્ણય ભાગ-૧
८५
ज्ञातव्थाः ,यदाहुसाहूण सत्त अहोरत्तमज्जयारंमि। गिहिणो पुण चियवंदण, तियपंचसत्तवावारा ॥१॥ पडिकमऊ गिहिणो वि हु, सत्तविहं पंचहा उ इयरस्स । होइ जहन्नेण पुणो तीसु विसंझासु इय तिविहं ॥२॥॥६३॥ अथ तस्याश्चैत्यवंदनाया जधन्यादयः कियंतो भेदा इत्याशंक्याह॥
नवकारेण जहन्ना, दंडग थुइ जुयल मज्झिमा नेया।
उक्कोस विहिपुव्वग, सक्कत्थय पंचनिम्माया ॥६४॥ व्याख्या :- नमस्कारः प्रणामस्तेन जधन्या चैत्यवंदना सनमस्कारः पंचधा एकांग: शिरसो नामने द्वयंगः करयोर्द्वयोः, व्यंगः त्रयाणां नमने करयोः शिरस्तथा ॥१॥ च पुनः करयो ऑन्वोः नमने चतुरंगकः, शिरसः करयोर्जान्वोः पंचांगः पंचमो मतः ॥२॥ यद्वा श्लोकादिरुपनमस्कारादिभिर्जधन्या ॥१॥ अतो मध्यमा द्वितीया सा तु स्थापनार्हत्सूत्रदंडकैस्तुतिरुपेण युगले न भवति अन्ये तु दंडकानां शक्रस्तवादीनां पंचकं तथा स्तुतियुगलं समया भाषया स्तुतिचतुष्टयं ताभ्यां या वंदना तामाहुः ।
___ यद्वा दंडकः शक्रस्तवः स्तुतियोयुगलं अरिहंतचेइयाणं स्तुतिश्चेति ॥ यत आवश्यकचूर्णी स्थापनार्हत्स्तवचर्तुंशतिस्तवश्रुतस्तवाः स्तुतयः प्रोक्ता एते मध्यम चैत्यवंदनाया भेदा उत्कृष्टा विधिपूर्वकशक्रस्तवपंच निमित्ताः । तथा उत्कृष्टा तु शक्रस्तवादि पंचदंडकनिर्मिताः जयवीयरायेत्यादि प्रणिधानान्ता चैत्यवंदना स्यात् अन्ये तु शक्रस्तवपंचकयुतामाहुः । तत्र वारद्वयं चैत्यवंदना प्रवेशत्रयं निष्क्रमण द्वयं चेति पंचशक्रस्तवी ॥६४॥
(मर्थ सुगम ७.)
આ રીતે પાટણનગરના ફોફલિયાવાડાના જ્ઞાનભંડારમાંથી મળેલ પૂર્વાચાર્યકૃત સામાચારી અને યતિદિનચર્યામાં
પ્રતિક્રમણની આદિમાં ચાર થાયથી ચૈત્યવંદના કરવાની કહી છે અને
મૃતદેવતા, ક્ષેત્રદેવતાનો કાયોત્સર્ગ કરવાનો કહ્યો છે. • શ્રીભાવદેવસૂરિજીએ યતિદિનચર્યામાં પ્રતિક્રમણમાં ચાર થાયની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org