________________
८८
શ્રી ચતુર્થસ્તુતિનિર્ણય ભાગ-૧ વિષમગતિ જ કારણ છે, હવે બીજું શું કહેવું?
(૨૮) ચૌર્યાસી હજાર શ્લોક પ્રમાણ “સ્યાદ્વાદ રત્નાકર' ગ્રંથના કર્તા સુવિહિત આચાર્ય ભગવંત શ્રીદેવસૂરિજી દ્વારા વિરચિત “યતિદિન ચર્યાનો પાઠ અહીં લખાય છે.
नवकारेण जहन्ना, दंडगथुइजुअल मज्झिमा नेया।
उक्कोसा विहिपुव्वग, सक्कथय पंचनिम्माया ॥६५॥ व्याख्या :- नमस्कारेणांजलिबंधेन शिरोनमनादिरुपप्रणाम मात्रेण यद्वा नमो अरिहंताणामित्यादिना वा एकेन श्लोकादिरुपेण नमस्कारेणेति जातिनिर्देशाद्बहुभिरपि नमस्कारेण प्रणिपातापरनामतया प्रणिपातदंडकेनैकेन मध्या मध्यमा दंडकश्च अरिहंत चेइयाणमित्याद्येक स्तुतिश्चेका प्रतीता तदंते एव या दीयते ते एव युगलं यस्याः सा दंडकस्तुति युगला चैत्यवंदना नमस्कार कथनानंतरं शक्रस्तवोप्पादौ भण्यते वादंडयोः शक्रस्तवचैत्यस्तवरुपयोर्युगं स्तुत्योश्च युगं यत्र सा दंडस्तुतियुगला इह चैका स्तुतिश्चैत्यवंदनं दंडककायोत्सर्गानंतरं श्लोकादिरुपतयाऽन्यान्य जिनचैत्यविषय तयाध्रुवात्मिका तदनंतरं चान्या ध्रुवा लोगस्सुज्जौअगरे इत्यादि नामस्तुतिसमुच्चाररुपा वा दंडका पंचशक्रस्तवादयः स्तुतियुगलं च समयभाषया स्तुतिचतुष्कमुच्यते यत आद्यास्तिस्रोऽपि स्तुतयो वंदनादिरुपत्वादेका गण्यते चतुर्थीस्तुतिरनुशास्तिरुपत्वाद् द्वितीयोच्यते तथा पंचभिर्दंडकैः स्तुतिचतुष्केण शक्रस्तवपंचकेन प्रणिधानेन चोत्कृष्टा चैत्यवंदनेति गाथार्थः॥
(भावार्थ सुगम छे.)
આ પાઠમાં ચાર થોયથી ચૈત્યવંદના કરવાની કહી છે. તથા તે જ યતિદિનચર્યામાં પ્રતિક્રમણ કરવાની વિધિમાં લખ્યું છે કે
जिणवंदणमुणिवंदणनमणं, सामाइय पुव्वकाउसग्गोअ।
देवसिअं अइआरं, अणुकम्मसो इत्थचिंतेजा ॥२९॥ जिनवंदनं करोति चैत्यवंदनं कृत्वा देववंदनं करोति देववंदन कृत्वा गुरुवंदनं करोति यथा भगवन्नहमित्यादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org