________________
८४
चतुर्थस्तुतिनिर्णय भाग-१ श्लोकादिरुपतयाऽन्यान्य जिनचैत्यविषय तयाऽध्रुवात्मिका तदनंतरं चान्या ध्रुवा लोगस्सुज्झोअगरे इत्यादि नामस्तुतिसमुच्चाररुपा वा दंडकाः पंच शक्रस्तवादयः स्तुति युगलं च समयभाषया स्तुतिचतुष्कमुच्यते यत आद्यास्तिस्त्रोऽपि स्तुतयो वंदनादिरूपत्वादेका गण्यंते चतुर्थीस्तुतिरनुशास्तिरुपत्वाद्वितीयोच्यते तथा पंचभिर्दंडकैः स्तुतिचतुष्केण शक्रस्तवपंचकेन प्रणिधानेन चोत्कृष्टा चैत्यवंदनेति गाथार्थः ॥ इस पाठमें चार थुइसें चैत्यवंदना करनी कही है तथा फेर इसी यतिदिनचर्यामें प्रतिक्रमण करनेका विधीमें गाथा; जिणवंदणमुणिनमणं, सामाइअ पुव्वकाउसग्गोअ ॥ देवसिअं अइआरं, अणुकम्मसो इत्थचिंतेजा ॥२९॥ जिनवंदनं करोति चैत्यवंदनं कृत्वा देववंदनं करोति देववंदनं कृत्वा गुरुवंदनं करोति यथा भगवनहमित्यादि । इस पाठमें प्रतिक्रमणके प्रारभमें चार थुइसें चैत्यवंदना करनी कही है ॥ तथा फेर इसी दिनचर्या में ॥ चरणे १, दंसणं २, नाणे ३, उज्जोआदुन्नि १, इक्क २, इक्कोअ ३ ॥ सुअ खित्त देवयाए, थुइ अंते पंचमंगलयं ॥३७॥ व्याख्या तदनु चारित्रविधि शुद्धयर्थं कायोत्सर्गः कार्यः तत्रोद्योतकरद्वयं चिंतनीयं १, दंसणनाणेत्यादि ॥ ततो दर्शनशुद्धिनिमित्तमुत्सर्गस्त त्रैकोद्योतकरचिंतनं ॥२॥ तदनु ज्ञानशुद्धिनिमित्तमुत्सर्गस्तत्राप्येकोद्योतकरचिंतनं ॥३॥ सुअदेवय खित्त देवया एत्ति, तदनु श्रुत समृद्धि निमित्तं श्रुतदेवतायाः कायोत्सर्गमेकनमस्कारचिंतनं च कृत्वा तदीयां स्तुतिं ददाति अन्येन दीयमानां श्रृणोति वा ततः सर्वविघ्ननिर्दलननिमित्तं क्षेत्र देवतायाः कायोत्सर्गः कार्यः एक नमस्कारचिंतनं कृत्वा तदीयां स्तुति ददाति परेण दीयमानां वा श्रृणोति स्तुत्यंते पंचमंगलं नमस्कारमभिधायोपविशतीति गाथार्थः ॥३७॥
__ (२९) इस पाठमें श्रुतदेवताका और क्षेत्र देवताका कायोत्सर्ग करनां कहा है, और इन दोनोंकी थुइ कहनी कही है श्रीदेवसूरिजी जिनोनें
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org