________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
अथ
નિકટ ઉપકારી ગણિવર્ય શ્રીમદ્ મણિવિજયજી મહારાજની કિંચિત્ ગુરુપ્રશસ્તિ લખે છે.
॥ अनुष्टुब् वृत्तम् ॥
तपागच्छे जगद्वंद्ये जज्ञिरे, बुद्धिशालिनः । श्रीमन्मणिविञयाख्या, गुरवः सममे रताः ॥१ ॥
यस्य धर्मोपदेशेन, निर्मलेन कति जनाः । सम्यक्त्वं लेभिरे साधु, धर्मं च लेभिरे कति ॥२॥ तेषां पट्टाबरे चंद्रा, भूरिशिष्यप्रशिष्यकाः । श्रीमद्बुद्धिविजयाख्या, बभूवुर्बुद्धिसागराः ॥३॥ निःसंगा निर्ममाः क्षांता, ये च पंचालनीवृत्ति । ढकाख्यं मतं हित्वा जाताः संवेगभाजनम् ॥४॥
>
तच्छिष्येण मयानंदविजयेन सविस्तरः । ग्रंथोऽयं गुफितः सम्यक्, चतुर्थस्तुतिनिर्णयः ॥५॥ बुद्धिनांद्यवशात् किंचित् यदशुद्धमलेखि तत् । मात्सर्यं संपरित्यज्य, शोधयध्वं मनीषिणः ॥ ६ ॥ ॥ श्री न्यायाभोनिधि श्रीमद् आत्मारामजी (आनंदविजयजी ) महारजविरचितः चतुर्थस्तुतिनिर्णयः समाप्तमिदम् ॥
Jain Education International
For Private & Personal Use Only
૨૪૫
www.jainelibrary.org