________________
૨૨૭
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧ यक्षांबाब्रह्मशांतिशासनदेवतादयस्ते । किमित्याह । ददतु यच्छंतु । कामित्याह समाहि वा बोहिं च । तत्थ समाही दुविहा दव्वसमाही भावसमाही य । द्रव्यसमाही जेसिंदव्वाणं परप्परं अविरोहो जहा दहिगुडाणं क्षीरसक्कराणं सिणिद्धबंधराणं सुहीणं कायसन्नोवोसिरणे वा एमाइ । भावसमाही अस्तदुद्रुस्स असिणे हाइआउलस्स असंजोगविउगविहुरस्स अहरिसविसयाउरस्स सायरसरोवरसरिसरस सुपसन्नमणस्स समणस्स सावगस्स वा समाहाणं इयं हि मूलं सव्वधम्माणं दुमाणं च खंधोपसाहाणं व साहा फलरसेव पुष्कं अकुरस्सेव बीयस्सेव सुभूमि एईएविणासु बहुपि अणुठाणं कट्ठाणुट्ठाणप्पायं अआचेव समाही पत्थिज्जइ ॥ सायसमाहीमेणोवीसत्थया एतं च मणो सारीरिगमाणसे हिं खमखाससाससोसई साविसायपियविप्पउगसोगपमुहेहिं विदुरिज्जई अउपरमत्थउसमाहित्थणाए एएसिपि निरोहो पत्थिउ हवइति । नणु भे सम्मद्दिट्ठिणो एवं पत्थिया समाहिबोहिदाणसमत्था ? समत्था जइ असमत्थातो किं तत्थ पत्थणाए निष्फलत्ताए अह समत्था तो किं दुरभव्वअभव्वाणं न दिति ॥ अह मन्नसे जोगाणं चेव दाउं समत्था न अजोगाणं तो खाइंसजोगयच्चियपमाणं किं तेहिं अयागलथणकप्पेहिं ॥ अयरिउ भणइ ॥ सच्चमेवं किंतु अम्हे जिणमइणो जिणमयं सियवायप्पहाणं ॥ सामग्री वै जनिकेति वचनात् तत्र घटनिष्पतौ मृदो योग्यतायमपि कुलालचक्रचीवरवरदंडादयोऽपि तत्र कारणं एवमिहापि जीवस्य योग्यतायामपि तथा तथा प्रत्यूहनिराकरणेन समाधिबोधिदाने देवा अपि निमित्तं भवंतीत्यतः प्रार्थनापि फलवतीत्यलं प्रसंगेनेति गाथार्थः॥
(७६) भावार्थ :- "मम मंगल०" त्याह थानी व्याध्या. 'मम' આ પદ આત્મનિર્દેશ માટે છે. મંગલ બે પ્રકારના છે ૧ દ્રવ્યમંગલ, ૨ ભાવમંગલ દહીં-અક્ષતાદિ દ્રવ્યમંગલ છે. અને ભાવમંગલ એકાંતિક આત્યંતિક છે. અર્થાત્ એકાંતે સુખદાયી અને અંતરહિત છે. તે શારીરિક અને માનસિક દુઃખોનો ઉપમાશક હોવાની સાથે મને જે સંસારથી દૂર કરે તે મંગલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org