________________
२२६
चतुर्थस्तुतिनिर्णय भाग-१ यक्षांबाब्रह्मशांति शासनदेवतादयस्ते ॥ किमित्याह । ददतु यच्छंतु । कामित्याह समाहिं वा बोहिं च । तत्थ समाही दुविहा दव्वसमाही भावसमाही य । दव्वसमाही जेसिंदव्वाणं परुप्परं अविरोहो जहा दहिगुडाणंक्षीरसक्कराणं सिणिद्धबंधवाणं सुहीणं कायसन्नावोसिरणे वा एमाइ ॥ भावसमाही अरत्तदुठस्स असिणेहाइआउलस्स असंजोगविओगविहुरस्स अहरिसविसयाउरस्स सायरसरोवरसरिसस्स सुपसन्नमणस्स समणस्स सावगस्स वा समाहाणं इयं हिमूलं सव्वधम्माणं दुमाणं व खंधोपसाहाणं व साहा फलस्सेव पुष्क अंकुरस्सवे बीयं बीयस्सेव सुभूमि एईएविणासु बहुंपि अणुठाणं कठाणुठाणप्यायं अआ चेव समाही पच्छिज्जइ ॥ सायसमाहीमणोवी सत्थया एतंच मणोसारीरिगमाणसेहिं खमखाससा ससोसई साविसायपियविप्पओगपमुहेहिं विदुरिज्जई अउपरमत्थओऽसमाहिपत्थणाए एएसिपि निरोहो पच्छिओ हवइति ॥ नणु भे सम्मदिट्ठिणो एवं पत्थिया समाहिबोहिदाणसमत्था ? समत्था जइ असमत्थातो किं तत्थ पत्थणाए निष्फलत्ताए अह समत्था तो किं दुरभव्वअभव्वाणं न दिति ॥ अह मनसे जोगाणं चेव दाउं समत्था न अजोगाणं तो खाइंसजोगयच्चियपमाणं किं तेहिं अयागलथणकप्पेहिं ॥ अयरिओ भणइ ॥ सच्चमेयं किंतु अम्हे जिणमइणो जिणमयं सियवायप्पहाणं ॥ सामग्री वै जनिकेति वचनात् तत्र घटनिष्पतौ मृदो योग्यतायामपि कुलालचक्रचीवरदवरदंडादयोपि तत्र कारणं एवमिहापि जीवस्य योग्यतायामपि तथा तथा प्रत्यूहनिराकरणेन समाधिबोधि दाने देवा अपि निमित्तं भवंतीत्यतः प्रार्थनापि फलवतीत्यलं प्रसंगेनेति गाथार्थः ॥
(७६) अब इस चूर्णिकी भाषा लिखते है ॥ मम मंगलं इत्यादि गाथाकी व्याख्या ॥ मम जैसा आत्मनिर्देश विषे है. अरु मंगल जो है सो दो प्रकारका है तिस्में एक द्रव्यमंगल और दूसरा भावमंगल तिनमें द्रव्यमंगल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org