________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
सच्चित्तरंगः सततमपि नमामि क्षामदेहांस्तपोभिः ॥५॥ चतुर्गात्रं चतुर्वक्रं चतुर्धा धर्मदेशकं ॥ चतुर्गतिविनिर्मुक्तं नमामि जिनपुंगवं ॥ ६ ॥ इत्यादि नमस्कारान् शक्रस्तवं च भणित्वा अरिहंत चेइयाणं लोगस्स उज्जोयगरे० ॥ पुक्खरवरदीवड्ढे सिद्धाणं बुद्धाणं० कायोत्सर्गान् कृत्वा ततः शांतिनाथ आराहणत्थं करेमि काउस्सग्गं वंदणवत्तीयाए अथ सुयदेवयाए सासणदेवयाए सव्वेसिं वैयावच्चगराणं अणुज्जाणावणत्थं करेमि काउस्सग्गं अन्नत्थ उससिएणं कायोत्सर्गांश्च ४ दत्वा तत्र शांतिनाथाराधनार्थं कायोत्सर्गे सागरवरगंभीरांचतुर्विंशतिस्तवं शेषकायोत्सर्गसप्तके श्वासोश्छवासं पंचपरमेष्ठिनमस्कारं विचित्य नमोर्हत्सिद्धाचार्योपाध्याय सर्वसाधुभ्यः इति भणनरहितं चतुविंशतिस्तव श्रुतस्तवकायोत्सर्गांते स्तुतिद्वयं तद्भणनपूर्वकं चापरकायोत्सर्गांते स्तुतिषट्कं गुरुः स्वमेव भणेति ताश्चेमाः स्तुतयाः । सत्केवलदंष्टं धर्मक्षितिधारं श्रीवीरवराहं प्रातर्नुतवंद्यं ॥१॥ भवकांतारनिस्तार सार्थवाहास्तु देहिनाम् । जिनादित्या जयंत्युच्चैः प्रभातीकृतदिङ्मुखाः ॥ २॥ तोयायते मौर्य्यमलापनीतौ पद्मायते श्रीगुणभृत्सरःसु ॥ राहूयते यत्कुमतीदुबिंबे तज्जैनवाक्यं जयति प्रभाते ॥३॥ किमिय ममलपद्मं प्रोद्वहंती करेण प्रकटविकचपद्मे संश्रिता श्रीः सितांगी ॥ नहि नहि जिनवीरक्षीरनीरेश्वरस्य श्रुतसितमणिमालाताभिधाते श्रुतांगी ॥४॥ यदि चापराण्हे नंदिः क्रियते तदा एतासां स्तुतिनां स्थाने इमाः स्तुत्तयो भणनीयाः ॥ तद्यथा ॥ नमोस्तु वर्धमानाय स्पर्धमानाय कर्मणा ॥ तज्जयावाप्तमोक्षाय परोक्षाय कुतीर्थिनाम् ॥१॥ येषां विकचारविंदराज्या ज्यायः क्रमकमलावलिं दधत्या ॥ सद्दशैरिति संगतं प्रशस्यं कथितं संतु शिवाय ते जिनेन्द्राः ॥२॥ कषायातापार्दितजंतुनिर्वृर्तिकरोति यो जैनमुखांबुदोद्गतः ॥ स शुक्रमासोद्भववृष्टिसंनिभो दधातु तुष्टिं मयि विस्तरो गराम् ॥३॥ स्वसितसुरभिगंधालग्न भृंगीकुरंगं मुखशशिनमजस्त्रं बिभ्रती या बिभर्ति ॥ विकचकमलमुच्चैः सा त्वचिंत्यप्रभावा सकलसुखविधात्री प्राणिनां सा श्रुतांगी ॥४॥ शांतिनाथादिस्तुतिचतुष्टयं च पूर्वाण्हापराण्हयोरप्येकमेव ॥ शांतिनाथः स वः पातु यस्य सम्यक् सभाजनं
Jain Education International
7
For Private & Personal Use Only
૧૬૭
www.jainelibrary.org