________________
१६८
चतुर्थस्तुतिनिर्णय भाग-१ संघाचार वृत्ति में चार थुइसें चैत्यवंदनाकी सिद्धि पूर्वपक्ष उत्तर पक्ष करके अच्छी तरेंसे निश्चित करी है, जिसका स्वरुप हम उपर लिख आए है. तिसकों नही मानते इस्से अपनेही आचार्योकों असत्यभाषी मानते है, तो फेर श्रीरत्नविजयजी, श्रीधनविजयजी यहभी सत्यभाषी क्योंकर सिद्ध होवेगें ?
जेकर श्रीरत्नविजयजी अरु श्रीधनविजयजी अंचलगच्छके मतका सरणा लेते होवेगे तो सोभी अयुक्त है. क्योकि अंचलगच्छके मतवाले तो चारोंही थुइ नही मानते है, वे तो लोगस्स, पुक्खरवर,सिद्धाणं बुद्धाणं, यह तीन थुइकों मानते है. अन्य नही. यह बात अंचलकृत शतपदी ग्रंथके १४१५-१६- प्रश्नोत्तरमें देख लेनी.
(५६) तथा श्रीतिलकाचार्यकृत विधिप्रपाका पाठ ॥ अथ साधुदिनचर्याविधिः ॥ इह साधवः पाश्चात्यरात्रिघटिकाचतुष्टयसमये पंचपरमेष्टिनमस्कारं पठंतः समुत्थाय 'किं मे कडं किं च मे किच्चमे संकंसकणिज्जं समाय समि किंमे परोपासइ किंच अथवा किंचाहं खलियं न विवज्जयामि ॥१॥ ' इत्यादि विचिंत्य ईर्यापथिकीं प्रतिक्रम्य चैत्यवंदनां कृत्वा समुदायेन कुस्वप्नदुस्वप्न कायोत्सर्ग गुरुन् वंदित्वा यथाद्येष्ठं साधुवंदनं । श्रावकाणां तु मिथो वांदउं भणनं ततः क्षणं आदेशादाने न स्वाध्यायं विधाय ततः क्षमा० इच्छ० पडिक्कमणइठाउं इच्छं क्षमा० सव्वस्स विराईय दुचिंतिय दुब्भासियं दुच्चिठियह मणि वचणि काई मिच्छामि दुक्कडं शक्रस्तवभणनं ततश्चारित्रशुद्ध्यर्थं करेमि भंते० काउस्सग्गं उज्जोयचिंतणं न पुनरादावेव अतिचारचिंतनं निद्राप्रमादेन स्मृतिवैकल्यसंभवात् ततो दर्शनशुद्धयर्थं लोगस्स उज्जोयगरे उज्जोचिंतणं ज्ञानशुद्धयर्थं पुक्खरवर० उस्सग्गो अचक्खुविसइ जोगुवो सिरियउ इत्याद्यति चारचिंतनं श्रावकाणां तु नाणंमि दंसणंमीति गाथाष्टकचिंतनं ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org