________________
१५४
चतुर्थस्तुतिनिर्णय भाग-१ काउस्सग्गे नमोक्कारं चिंतिऊण पारिय तत्थुइं दाउं सोवा पंचमंगलं पढिय संडासए पमज्झिय उवविसिय पुव्वं व पुत्तिं पहिय वंदणं दाउं इच्छामि अणुसठिति भणिय जाणूहि वाउं वढमाणक्खरस्सरा तिनिथुईउ पड़िय सक्कथयं सुत्तंच भणिय आयरियाई वंदिय पायच्छित्तविसोहणत्थं काउस्सग्गं काउं उज्जोय चउक्क चिंति इति ॥ देवसिय पडिक्कमणविही ॥
इस पाठकी भाषा :- जैसें विधिप्रपाके पाठकी हम यही ग्रंथमें उपर कर आए है तैसें जान लेनी. ईस पाठमेंभी प्रतिक्रमणेमें चार थुईसें चैत्यवंदना करनी और श्रुतदेवता तथा क्षेत्रदेवताका कायोत्सर्ग अरु तिनकी थुईयों कहनी कही है.
(५१) तथा प्रतिक्रमणा सूत्रकी लघुवृत्तिमें श्रीतिलकाचार्ये चार थुईसें चैत्यवंदना करनी लिखी है तथा च तत्पाठः ॥ एष नवमोऽधिकारः एतास्तिस्रः स्तुतयो गणधरकृतत्वानियमेनोच्यते आचरणयान्याअपि ॥ तद्यथा उज्जंते इत्यादि पाठसिद्धा नवरं निसिही यत्ति संसारकारणानि निषेधान्नैषेधिकी मोक्षः । दशमोऽधिकारः ॥ तथा चत्तारीत्यादि एषापि सुगमा नवरं परमनिट्ठियट्ठा परमार्थेन न कल्पनामात्रेण निष्ठिता अर्था येषां ते तथा एकादशोऽधिकारः अथैवमादितः प्रारभ्य वंदितभावादिजिनः सुधीरुचितमिति वैयावृत्त्यकराणामपि कायोत्सर्गार्थमिदं पठति वेयावच्चगराणमित्यादि वैयावृत्त्यकराणां गोमुखचक्रेश्चर्यादीनां शांतिकराणां सम्यग्दृष्टिसमाधिकराणां निमित्तं कायोत्सर्ग करोमि अत्र च वंदणवत्तियाए इत्यादि न पठयते अपितु अन्नत्थउससीएणमित्यादि तेषामविरतित्वेन देशविरतिभ्योप्यधस्तनगुणस्थानवर्तित्वात् श्रुतयश्च वैयावृत्त्यकराणामिव । एष द्वादशोधिकारः॥
भाषा :- यह नवमा अधिकार पूरा हुआ, यह पूर्वोक्ता सिद्धाणं ॥१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org