________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૧૪૫
सक्कत्थयाइ पज्जंता ॥७॥ जा थुइ जुअल दुजेणं दुगुणिअचिइवंदणाइ पुणो ४ उक्कोसमज्झिमासा ॥८॥ उक्कोसुक्कोसिआय पुणमेआ पणिवाय पणग पणिहाण तिअग थुत्ताइं संपूण्णा ८५ सक्कत्थउ अ इरिआ दुगुणिअ चिइवंदणाई तह तिनि ॥ थुत्तपणिहाणसक्कत्थउअइअ पंचसक्कथया ॥ ६ ॥ सातिविहा वहु कायव्वा सत्तिउ उभयकालं ॥ सेसा पुण छभेया चेड्य परिवाडिमाई ॥ इति ॥
॥ नवधा चैत्यवंदना यंत्रकमिदम् ॥
जधन्य जधन्या १ :- प्रणाममात्रेण यथा नमो अरिहंताणं इति पाठेन यद्वा एकेन श्लोकेन नमस्काररूपेण ॥१॥
धन्य मध्यमा २ :- बहुभिर्नमस्कारैर्मंगलवृत्तापराभिधानैः ॥२॥ नमस्कार १ शक्रस्तव २ प्रणिधानैः ॥३॥
जधन्योत्कृष्टा ३:मध्यम जधन्या ४ :
नमस्कार चैत्यस्तदंडक । एकः स्तुतिरेका श्लोकादिरुपा इति ॥४॥
मध्यम मध्यमा ५:- नमस्काराश्चैत्यस्तव एकः स्तुति द्वयं एकाधिकृतजिनविषया एकश्लोकरुपा द्वितीया नामस्तवरुपा यद्वा नमस्काराः शक्रस्तव चैत्यस्तवौ स्तुतिद्वयं तदेव ॥५॥ इर्यानमस्काराः शक्रस्तवः चैत्यादिदंडक ४ स्तुति ४ शक्रस्तवः द्वितीयशक्रस्तवांता: स्तवप्रणिधानादिरहिता एकवार वंदनोच्यते ॥६॥
ईर्यानमस्काराः दंडक ५ स्तुतिः । ४ नमोत्थुणं जावंति जावंत २ स्तवन १ जयवी ॥१॥७॥
उत्कृष्टा मध्यम ८ :- ईर्यानमस्काराः शक्रस्तव चैत्यस्तव एवं स्तुति ८ शक्रस्तव जावंति २ स्तव ३ जयवीय. ॥८॥
उत्कृष्टोत्कृष्टा ९ :
मध्यमोत्कृष्टा ६:
उत्कृष्ट जधन्या ७:
शक्रस्तव इर्यास्तुति ४ शक्रस्तस्तुतिः ४ शक्रस्तव १ जावंत २ जावंतस्तव जयवी शक्रस्तव ॥ ९ ॥
(૪૬) ભાવાર્થ :- ચૈત્યવંદનાના જધન્યાદિ ત્રણ ભેદ છે. જેથી भाष्यमा 'नमुक्कारेण.' त्याहि गाथा जात्रा भेह जताया छे. ते गाथानी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org