________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૧૧૩ याद्दच्छिकः स्यात् तदा उज्जित सेलेत्यादि गाथावदयमपि न व्याख्यायेत व्याख्यातश्च नियमभणनीय सिद्धादिगाथाभिः सहायमनुविद्धसंबंधेनेत्यतोऽत्रुटितसंबंधायातत्वात्सिद्धाधितारवदनुस्पूत एव भणनीयः अथाप्रमाणं तत्र व्याख्यातं सूत्रमिति चेत् एवं तर्हि हंत सकलचैत्यवंदना क्रमीभाव प्रसंग: सूत्रे चास्या एवं क्रमस्यादर्शितत्वात् तदन्यत्र तथा व्याख्यानाभावात् व्याख्यानेप्येतदनुसारित्वात्तस्य पश्चात्काल प्रभवत्वान्नव्यकरणस्य न सुंदरस्यापि भवनिबंधनत्वात्तत्रो कस्योपदेशायाततया स्वच्छंदकल्पिताभावादिति परिभावनीयम् बह्वत्र माध्यस्थ्यमाना विमर्शनीयं सूठमाया धिया विचिंतनीयं सिद्धान्तरहस्यं पर्युपासनीयं श्रुतवृद्धानां प्रवर्तितव्यं असदाग्रहविरहेण यतितव्यं निजशक्त्यनुकू ल्यमिति एवं च द्वितीयदशमैकादशवर्जिताः शेषाः प्रथमाद्या द्वादशपर्यंता नव अधिकारा उपदेशायातललितविस्तरा- व्याख्यातस्तत्र सिद्धा इति सिद्धं । आदिशब्दात् पाक्षिकसूत्रचूादिग्रहः । तत्र सूत्रं देवसक्खियति अत्र चूर्णिः ।
विरइ पडिवत्तिकाले चिइवंदणा इणो वयारेण । अवस्सं अहा संनिहया देवया संनिहाणं सिभवइ अउदेवसिक्खि भणयंति ।
अयमत्र भावार्थ :- तावद्गणधरैर्दाार्थं पंचसाक्षिकं धर्मानुष्ठानं प्रतिपादितं लोकेऽपि व्यवहारदा_स्य तथा दर्शनात् तत्र देवा अपि साक्षिण उक्तास्ते च चैत्यवंदनाद्युपचारेणासनीभूताः साक्षितां प्रतिपद्यते चैत्यवंदनामध्ये च तेषामुपचारः कायोत्सर्गस्तुतिदानादिना क्रियते अन्यस्य तत्रासंभावात् अश्रुतत्वाच्च तत चैवमायातं तथा चैत्यवंदनामध्ये देवकायोत्सर्गादि करणीयमेव अन्यथा तत्रान्यत्तदुपचाराभावे देवसाक्षिकत्वात्सिद्धे चूर्णिकारेण तथैव व्याख्यातत्वान्निश्चीयते तच्च देवसक्खियंति सूत्र प्रामाण्यात् ।
___ (39) भावार्थ :- य२म भेट मारमा अघि।२म. 'वेयावच्चगराणं' ઇત્યાદિ કાયોત્સર્ગને કરવો, તેની સ્તુતિ કહેવી..
એ રીતે સ્તુતિપર્વત કહેવું, કારણ કે સમ્યગૃષ્ટિ દેવતાની સાથે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org