________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૧૧૧ धुंभंरक्खावइ, समंतउ नियनरेंहिं अहदेवी । पवयणभत्तापयऽइ, थुभे गोसेसियपडागं ॥२९॥ तं पिच्छविअत्थरिप, अणच्छा हरिसोनिवो पुरी लोउ । उक्खिट्ठ कलयरखं, कुणमाणो भणइ वयणमिणं ॥३०॥ जयउ जए महकालं, एसो जिणनाहदेसिउ धम्मो । जयउ इमो जिणसंघो, जयंतु जिणसासणे भत्ता ॥३१॥ दट्ट सुदिट्ठिसुरसुम, णेणउ ठप्पणं पवयणस्स । चिरयरउखवगोपा, लिउणचरणगउ सुगई ॥३२॥ मथुराक्षपकचरित्रं, श्रुत्वेत्वौचित्यवचो भव्याः । प्रवचनसमुन्नतिकरी, सुदृष्टिसुरसं स्मृतिं कुरुत ॥३३॥ इति मथुराक्षपककथा ।
अथ येऽधिकारा यत्प्रमाणेन भण्यते । तदसंमाहनार्थं प्रकय्यन्नाह नव अहिगारा इह ललिय वित्थरा वित्तिमाइअणुसारा । तिन्निसुय परंपराया वीउवसमोइगारसमो ॥३५॥
इह द्वादशस्वधिकारेषु मध्ये नव अधिकाराः प्रथमतृतीयचतुर्थं पंचमषष्ठसप्तमाष्टनवमद्वादशस्वरुपा या ललितविस्तराख्या चैत्यवंदना मूलवृत्तिस्तस्या अनुसारेण तत्र व्याख्यातास्तत्र प्रामाण्येन भण्यंते इति शेषः । तथा च तत्रोक्तं एतास्तिस्त्रः स्तुतयो नियमेनोच्यते केचित्त्वन्या अपि पठंति न च अत्र नियम इति न तद्व्याख्यानक्रिया एवमे तत् पठित्वा उपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थं पठति वेयावच्चगराण मित्यादि।
तथा जे य अईयेत्यादि अत एवात्र बहुवचनं संभाष्यते । अन्यथा द्विवचनं दद्यात् पठंतीति सेसाजहित्थाए इत्यावश्यकचूर्णि वचनादित्यर्थः न च तत्र नियम इति न तद्व्याख्यानं क्रियते इति तु भणंतः श्रीहरिभद्रसूरिपादा एवं ज्ञापयंति यदत्र यद्दच्छया भण्यते तन्न व्याख्यापते यत्पुनर्नियमतो भणनीयं तद्व्याख्यायते तदव्याख्याने व्याख्यातं च वेयावच्चगराणमित्यादि सूत्रं ॥ तथा चोक्तं ॥ एवमेतत्पठित्वेत्यादि यावत् पठति ॥ वेयावच्चगराणमित्यादि ॥ ततश्चस्थितमेतत् यदुत वेयावच्चगराण मित्यय्यधिकारावश्यं भणनीय एव अन्यथा व्याख्यानासंभावात् । यदि पुनरेषोपि वैयावृत्यकराधिकार उज्जयंताद्यधिकारवत् कैश्चित् भणनीयतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org