________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
"एवमेतत्पठित्वोपचितपुण्यसंभार उचितेष्वौचित्य प्रवृत्त्यर्थमिदमाह वेयावच्चगराणमित्यादि । वैयावृत्यकराणां प्रवचनार्थं व्यापृतभावानां गोमुखयक्षादीनां शांतिकराणां सर्वलोकस्य सम्यग्द्दष्टिविषये समाधिकराणां एषां संबंधिना षष्ठया सप्तम्यर्थत्वादेतद्विषयं वा आश्रित्य करोमि । कायोत्सर्ग अत्र वंदणवत्तियाए इत्यादि न पठ्यते तेषामविरतत्वात् अन्यत्रोच्छवसितेनेत्यादि पूर्ववत् । ततः एषां स्तुतिं भणित्वा प्रागुक्त वत्शक्रस्तवं च ॥
प्रतिक्रमणविधिश्च योगशास्त्रवृत्त्यंत्रर्गताभ्यः चिरंतनाचार्य प्रणीताभ्यो गाथाभ्योऽवसेयः।
____पंच विहायार विसुद्धहेउमिह साहु सावगो वावि । पडिक्कमणं सह गुरुणा, गुरुविरहे कुणइ इक्को वि ॥१॥ वंदित्तु चेइयाई, दाउं चउराइए खमासमणे । भूमिनिहिअ सिरो सयलाइआर मिच्छोक्कडं देई ॥२॥ सामाइय पुव्वमिच्छामि ठाइउं काउस्सग्गमिच्चाइ । सुत्तं भणिअ परंविअ, भूअकूप्पर धरिअ पहिरणउ ॥३॥ घोडगमाई दोसेहिं विरहियंतो करेइ उस्सग्गं । नाहि अहो जाणूटुं, चउरंगुलठइअ कडिपट्टो ॥४॥ तत्थयधरेइं हिअए, जहक्कम दिणकए अईआरे । पारेत्तु णमोक्कारे, ण पडइ चउवीसथयं दंडं ॥५॥ संडासगे पमज्झिअ उचविसिअ अलगाविअयबाहुजुउ । मुहणं तगं च कायं, च पेहए पंचवीसइहा ॥६॥ उठ्ठिअट्ठिऊ सविणयं विहिमा गुरुणो करेइ किइकम्मं । बत्तीस दोसरहिअं, पणवीसावस्सगविसुद्धं ॥७॥ अहसंमम वणयंगो, करजुअ विहिधरिअ पुत्तिरयहरणो ।। परिचिंतई अइआर. जहक्कम्म गुरु पुरोविअडे ॥८॥ अहउवविसित्तु सुत्तं, सामाइय माइअं पढिअ पयउ । अबभुठिम्हि इच्चाई , पठई दुहउठिउं विहिणा ॥९॥ दाउण वंदणं तो पण्णाई सुजई सुखा मए तिण्णि । किइकम्मं करिअ आयरिअमाईगाहातिगं पढए ॥१०॥ इय सामाइय उस्सग्ग सुत्तमुच्चरिअ काउस्सग्गठिउ । चिंतइ उज्जोअदुगं, चरितं अइआरे सुद्धिकए ॥११॥ विहिणा पारिअ समं त्त सुद्धिहेउं च पढइ उज्जोअं । तह सव्वलोअ अरह-त चेइआराहणुस्सग्गं ॥१२॥ काउं उज्जोअगरं, चिंतिअ पारेइ सुद्ध सम्मत्तो । पुक्खरवरदीवटुं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org