________________
१००
चिठीकि नकल हम यहां लिखतें है ।
संघाचार भाष्यना पाना २९५मां त्रण थोयो कही छे ते टीकाकारें कही छे सिद्धाणंबुद्धाणंनी कही छे । तारेइ नरंव नारिवा || वेयावच्चगराणं कहेतुं ते क्षुद्रोपद्रव उडाववाने वास्ते पानुं (३०४)
इस चिट्ठीके लेखसें श्रीरत्नविजयजीका कहना सब मिथ्या है ऐसा सिद्ध होता है. क्यों के सुननेवाला बिनविचार वाले होते वो कुछ संस्कृत प्राकृत भाषा तो पढे नही है. तिनकों जो कोइ जिसतरें बहका देवे तिसतरें वो बहक जाते हैं. अब देखोके जिस पाठके वास्ते चिठी चेपी है. तिस पाठसेंही श्रीरत्नविजयजीका मत स्वकपोलकल्पित मिथ्या सिद्ध हो जाता है. सो पाठ भव्य जीवोंके जानने वास्ते हम यहां लिखते हैं ॥
(३६) उक्तंच संघाचार भाष्ये चरमे द्वादशे अधिकारे । वेयावच्चगराणमित्यादि कायोत्सर्गकरणं तदीयस्तुतिदानपर्यंते क्रियते इति शेषः । औचित्य प्रवृत्तिरूपत्वाद्धर्मस्य अवस्थानुरूपव्यापाराभावे गुणाभावापत्तेः ॥ यतः औचित्यमेकमेकत्र गुणानां कोटिरे कतः ॥ विषायते गुणग्राम औचित्ये परिवर्जितः । अपिच अनौचित्यप्रवृत्तो महानपि मथुराक्षपकवत् कुबेरदत्ताया भवत्यल्पानामपि प्रत्युच्चारणादिभाजनम् ॥ आह च ॥ आरंकाद्भूपतिं यावदौचित्यं न विदंति ये ॥ स्पृहयंतः प्रभुत्वाय खेलनं ते सुमेधसाम् ॥ ॥१॥ इदमत्र तात्पर्य । सर्वदापि स्वपरावस्थानुरूपया चेष्टया सर्वत्र प्रवर्तितव्यमिति ॥ उक्तं च ॥ सदौचित्यप्रवृत्या सर्वत्र प्रवर्तितव्यमित्यैदंपर्यमस्येति ॥ मथुराक्षपककुबेरदत्तादेव्योः संविधानकं त्विदं ॥ इह कुसुमपुरे नयरे, दधम्मो दढरहो निवो आसी ॥ ओचियपडिवत्तिवल्ली, पल्लवणे सजलजलवाहो ॥१॥ सर एक यावि अल्प, मंडलं गयणमंडले जाव ॥ परिसप्पेरं समंता, पासायतलठियो नियइ ॥ २ ॥ तास हसा तंपडु पव, णपsिहयं दट्ट् चिंत विरत्तो ॥ खण दिट्ठनट्ठरुवा अहह कहं
चतुर्थस्तुतिनिर्णय भाग - १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org