________________
૩૫૦
વૈરાગ્યરસમંજરી
ગ્રહણ કરીશ અને ભાવથી (ગામે ગામ) વિહાર કરીશ ?’’-૫૧
તાત્પર્યંનું દિગ્દર્શન
સ્પષ્ટી આ પદ્ય દ્વારા જે ભાવના ભાવવામાં આવી છે તેની સ્પષ્ટ રૂપરેખા દૃષ્ટિગોચર થાય તે માટે આપણે નિમ્ન-લિખિત પદ્માના उस्ले उभे:--
1
" कश्चित् कालः स भावी जिनवचनरतो यत्र युक्तो यतीन्द्रैग्रमादौ मासकल्प स्वजनजनसमो मुक्तलोभाभिमानः । पुण्यां पुण्यातिशायिप्रवरगुणयुतैर्ज्ञानिभिः सेवितां तां
भिक्षां निःसङ्गचेताः प्रशमरसरतोऽहं भ्रमिष्याम्यजस्रम् ॥ स० गुप्तो मानविवर्जितो व्रतरतः षट्कायरक्षोद्यतः
कृत्वा साधुविहारितां शमरसो निःसङ्गचित्तः क्षमी ।
वक्ताहङ्कृति निश्चलेन मनसा ध्यायन पदं नैतृतं
स्थास्येऽहं तु कदा शिलातलगतो भव्याय मार्गे दिशन् ? ॥ - शाहूस० दग्ध्वा मोहं समस्तं निरवधिविशदं ज्ञानमुत्पाद्य लोके
तीर्थ निर्वाणमार्ग शुभतरफलदं भव्यसार्थाय कृला । गत्वा लोकान्तदेशं कलिमलरहितं सर्वशर्मातिशायि
outesहं मोक्षसौख्यं सहज निजगुणं कोऽपि कालः स भावी ॥" - स०
[ धन्यभ
इन्द्रियार्थेषु संसक्तं, धिग् धिग् मां पापिनं च हा । दारादिषु सदा रक्तं, वस्तुतो वैरिकेषु हि ॥ ५२ ॥ मात्म-निधा-
Àા– ઇન્દ્રિયોના વિષયાને વિષે આસક્ત તેમજ વાસ્તવિક રીતે દુશ્મન એવી યિતા વગેરેના સદા રાગી તેમજ પાપ કરનારા એવા મને ધિક્કાર હૈ, बिहार हो. " - ५२
[ प्रवाजनविधिषु स्थापनं व आर्याविधि निरवशेषम् । उत्सर्गापवादविधिमजानन् कथं जयतु ? ॥ 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org