________________
शुभ
]
सानुनाह .
૨૩૩
महानिधिनिभं जन्म, विषयास्वस्थिखण्डवत् ।
जायन्ते जनुषा येन, सर्वाण्यपि सुखानि हि ॥ २०४॥ જન્મ અને વિષયની સરખામણી–
सी.--" 43 वांये सुमो भने छ, ते महामार वो ( अमूल्य) म अने विषयो तो हाना हुने छ. "-२०४
जनिता ग्रसिताः सर्वे, एष सर्वेश्च प्रासितः। जनितो भवकान्तारे, नास्ति कः कस्य वल्लभः ॥ २०५ ॥
–“સંસારરૂપ અરણ્યમાં આ જીવે સર્વને જન્મ આપે છે અને સર્વને ગ્રાસ કર્યો છે. તેમ એ પણ સર્વથી ગ્રસિત થયો છે તેમજ એને પણ સર્વેએ सन्म आयो छे. तेथी 3 D प्रिय नथी."-२०५
" पीयं थणअच्छीरं, सागरसलिलाओ बहुतरं हुज्जा।।
संसारंमि अणंते माईणं अन्नमन्नाणं ॥ ३७ ॥ " [ पीतं स्तनक्षीरं सागरसलिलाद बहुतरं भवेत् ।
संसारेऽन्ते मातृणामन्यान्यासाम् ॥ ] 'बहुसो वि मए रुण्णं, पुणो पुणो तासु तासु जाईसु ।
नयणोदयं पि जाणसु बहुयय सागरजलाओ ॥ ३८ ॥" [ बहुशोऽपि मया रुदितं पुनः पुनस्तासु तासु जातिषु ।
नयनोदकमपि जानीहि बहुतरं सागरजलात् ॥ ] " संसारचक्याले सव्वे ते पुग्गला मए हुसो ।
आहारिया व परिणामिया य यऽहं गओ तित्तिं ॥ ५२ ॥" [ संसारचक्रवाले सर्वे ते पुद्गला मया बहुशः ।
आहारिताश्च परिणामिताश्च न चाहं गतस्तृप्तिम् ॥ ] "कप्पतरुसंभधेसु, देवुत्तरकुरुवसपसूपसु ।
उपधाए ण य तित्तो, न य नरविज्जाहरसुरेसु ॥ ६०॥" [ कल्पतरुसम्भधेषु देवकुरुत्तरकुरुवर्षप्रसूतेषु ।
उपपातेन च तृप्तो न च नर-विद्याधर-सुरेषु ॥ ] " देविद-चक्कट्टित्तणाई रज्जाई उत्तमा भोगा ।
पत्ता अणंतवुत्तो, न यऽहं तित्ति गओ तेहिं ॥ ६२ ॥" [ देवेन्द्र-चक्रवर्तित्वानि राज्यानि उत्तमा भोगाः ।
प्राप्ता अनन्तकृत्वो न चाहं तृप्ति गतस्तैः ॥ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org