________________
૨૩૩
लन्द्र
अधिक म४ि, 4
શ્રીજિનપલ મુનિવકૃત मा सक्षमी.
दरलय. सार-सार, सर्वस्व.
अदर ! 3 निय! धरधरना२, धारण ४२ना२.
अधिकं (मू० अधिक )अधि. सत्यागमासारधर ! हान सहित सभीना | तोल ! (मू० तोल )= तुलना ४२नार ! सारने ५२नार!
तYथ्य. अङ्ग-संमधिनाय शह
ऊ२. नाना-विविध आदर-माह२, सा२, सन्मान.
तोल ! डे पुश्यतुं २क्षण ४२पामा छन्द्र!
मान=(१) ज्ञान; (२) प्रतिष्ठा. नानाऽऽदराधिकं विविध माथी माथि वा समान !-(१)शानी !; (२) अतिनी !
नन्द (धा० नन्द् )-तुं समृद्धि पाम.
પાર્થ " हे साय॥ ( प्रामाणि) सिद्धान्त ! [ २५था से सत्य-l ! ] से सक्ष्मी, पृथ्वी, લલના, અનાદર, માનસિક પીઠા અને મદનથી વિમુખ ! હે (વિષ્યજન્ય) વિલાસ અને ગર્વથી નહિ ખુશી થનાર ! હે દાન સહિત લક્ષ્મીના સવને ધારણ કરનાર ! હે ( વિવિધ વસ્તુના સ્વરૂપોની) તુલના કરનાર ! [અથવા હે પુણ્યનું રક્ષણ કરવામાં ઈન્દ્ર (સમાન) !] હે જ્ઞાની ! [ અથવા હે પ્રતિષ્ઠાશાળી !] હે નિર્ભય ! તું વિવિધ અને અધિક સમૃદ્ધિ પામ [अथवा तु विविध माथी अघि वी Na] सभृक्ष था."-४
शत.
गुरो ! सदालोकनबालभाल-विभावरीनाथविभाऽस्तभाव!। वामेय ! मे कामितमातनु श्री-गुरो ! सदाऽऽलोकन ! बालभाल ! ॥ ५॥
. --उप०
अवचूरिः गुरो ! इति । हे गुरो!-तत्त्ववादिन् ! सद् आलोकनं-दर्शनं यस्य सः, तथोक्तः भालं-ललाटमेव विभावरीनाथ:-चन्द्रः भालविभावरीनाथा, बालश्चासौ भालविभावरीनाथश्च तथोक्तः, सदालोकनश्चासौ बालभालविभावरीनाथश्चेति कर्मधारयः, तस्य विभया-कान्त्या निरस्तो भावः-कामः क्रीडा वा येन सः, “भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु । तिबुधजन्तुषु ॥" इति मेदिनिः (श्लो०२०-२१), तदामन्त्रणे । वामायाः पुमानपत्यं वामेयः, तदामन्त्रणे। मे-मम । बाहुलकादामन्त्रितपदादपि 'मे' आदेशः, अव्ययं वाऽस्मदेकवचनप्रतिरूपकमिदम् । कामितम्-इष्टम् । आतनु-समन्ताद् विस्तारय । श्रिया-लक्ष्म्या शोभया वा गुरुः-महान् श्रीगुरुः, तदामन्त्रणे। आलोकनमालोकः, ज्ञानरूपः प्रकाश इत्यर्थः, सदा-निरन्तरमालोकनं यस्य सः, तदामन्त्रणे। बालान्अज्ञान् भालयति-निरूपयति इति बालभाल, उद्धारकबुद्धया मूर्खनिरीक्षक इत्यर्थः, तदामन्त्रणे॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org