________________
२३२
શ્રીપાર્શ્વનાથસ્તવ सत्यागमाऽसारधराऽङ्गनाना-दराधिकन्तोऽलसमाननन्द । सत्यागमासारधराङ्ग ! नाना-ऽऽदराधिकं तोल समान ! नन्द ॥४॥-उप०
अवचूरिः सत्यागमेति । सत्याप्रमाणप्रतिष्ठितः, आगमः-सिद्धान्तो ज्ञानं वा यस्य सः, तदामन्त्रणे । सारंधनं, "सारो बले स्थिरांशे च मज्नि पुसिजले धने" इति मेदिनिः(श्लो०९५)।धरा-पृथ्वी, अङ्गनास्त्री,अनादरः-तिरस्कारः, आधिः-चित्तपीडा, कन्तुः-कामः "कन्तुः कन्द" इति 'जिनदेवः । एतेषां द्वन्द्वं विधाय, न विद्यन्ते सारधराङ्गनादराधिकन्तवो यस्य सः, तथोक्तः, तदामन्त्रणे । लसो-विलासः,मान:अहङ्कारःताभ्यां नन्दतीति लसमाननन्दः, न लसमाननन्दोऽलसमाननन्दः,क्रीडाहकाररहित इति यावत्, तदामन्त्रणे । त्यागेन-दानेन सहिता मा-लक्ष्मीः सत्यागमा "मा मातरि तथा लक्षम्याम्" इति सुधाकलशः (श्लो०३४)। तस्याः सारं-सर्वस्वं धरतीति तथोक्तः, तदामन्त्रणे। ' अङ्ग' इति आमन्वणे । नानाऽऽदरेण-विविधसम्मानेन अधिक-नानाऽऽदराधिकं यथा स्यात् तथा, क्रियाविशेषणमिदम् । तोलयति इति तोलः-वस्तुस्वरूपनिर्णायकः, तदामन्त्रणे । मानेन-ज्ञानेन प्रतिष्ठया वा सह वर्तते इति समानः तदामन्त्रणे । यद्वा तस्य-पुण्यस्य "तश्चौरामृतपुच्छेषु कोडे म्लेच्छे च कुत्रचित् । अपुमांस्तरणे पुण्ये कथितः शब्दवेदिभिः" इति मेदिनिः (श्लो०१)। ऊ-रक्षणं "पुंल्लिङ्ग ऊस्तु रक्षणे” इति सुधाकलशः (श्लो०५), तत्र लसमानः-शक्रतुल्यः, “लः शके ला तु दाने स्याद् ग्रहणेऽपि निगद्यते" इति मेदिनिः (श्लो० १), तदामन्त्रणे । नन्द-समृद्धि प्राप्नुहि ॥ ४॥
अन्वयः अङ्ग सत्य-आगम! अ-सार-धरा-अङ्गना-अनादर-आधि-कन्तो! अ-लस-मान-नन्द! स-त्याग-मा-सार धर! तोल! [त-ऊ-ल] स-मान! नाना-आदर-आधिकं [नाना अ-दर! अधि-कं] नन्द ।
શબ્દાર્થ सत्य-साथ।
। असारधराऽङ्गनाऽनादराधिकन्तो !पमान आगम=(१) मागम, सिद्धान्त; (२) ज्ञान.
छे सभी, पृथ्वी, नारी, ति२२४१२, मानसत्यागम !=(१)साय छ सिद्धान्त ना !; સિક પીડા અને મદન જેને વિષે એવા !
(२) सायु छ शान रेनु सेवा! लस-विसास, भानशास सार=सभी, द्रव्य.
मानम२. धरा-पृथ्वी.
नन्दू-मुशी . अङ्गना=नारी.
अलसमामनन्द !- विसासभने सारथी अनादर ति२२४१२.
मानन्हित नयना२ ! आधिभानसिपी..
सह-सहित. कन्तु महन, भव.
त्यागद्वान.
१ एतन्मुनिराजप्रणीते अभिधानचिन्तामणिशिलोछे (का० २,श्लो. १०)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org