________________
२००
समास-विहां क्सु० 'तत्पुरुषः', वसुधामान बत्तीति वसु. 'उपपक 'समासा, वसुधाऽऽमदा ईहा यस्सा सा वसु० 'बहुव्रीहिः॥
२९-पूज्यः अर्चितः पूज्या० 'तत्पुरुषः ।। चतुराणां चित्तानि चतुरु० ' तत्पुरुषः', चतुरचित्तानि एव चकोराः चतुर० 'कर्मधारयः', चतुरचिंत्तचकोराणां चक्रं चतुर० 'तत्पुरुषः', चतुरचित्तचकोरचक्रे चन्द्रः चतुर० 'तत्पुरुषः', तत्सं० चतुर० । प्रभावस्य भवन प्रभाव. तत्पुरुषः' । मोहस्य सारं मोह. 'तत्पुरुषः', दितं मोहसारं येन सदित. 'बहुव्रीहिः' । संसार एव सागरः संसार० 'कर्मधारयः', संसारसागरस्य जलं संसार 'तत्पुरुषः, तस्मिन् संसार० । चन्द्रस्येक प्रभा यस्य स चन्द्र०, तत्सं० चन्द्र० । भकैः नन्दि भव० 'तत्पुरुषः', भवनन्दि च तत् तमः भव० 'कर्मधारयः', भवनन्दितमः हन्तीति भव० 'उपपद ' समासः, भवनन्दितमोहं सारं यस्य स भव० 'बहुव्रीहिः॥
३०-तीर्थानां ईशाः तीर्थे० ' तत्पुरुषः', तीर्थेशानां सार्थः तीर्थे० 'तत्पुरुषः, तत्सं० तीर्थे० । आरम्भ एव अगः आर० 'कर्मधारयः', आरम्भागे सामजः आर. 'तत्पुरुषः', तत्सं० आर० । तारा चासौ कान्तिश्च तार० 'कर्मधारयः', आननस्य तारकान्तिः आनन० 'तत्पुरुषः, समा आननतारकान्तिर्यस्य स समा० 'बहुव्रीहिः, तत्सं० समा० । सन्दोह एव राहुः सन्दोह० 'कर्मधारयः। सन्दोहराहोः बलं सन्दोह ० 'तत्पुरुषः', सन्दोहराहुबलस्य निमथनं सन्दोह० 'तत्पुरुषः', तस्मिन् सन्दोह । तमश्च संरम्भश्च आगश्च तमःसं. 'इतरेतरद्वन्द्वः', तेषां तमःसं० । अजेन समानः अज० 'तत्पुरुषः', तत्सं० अज० । नताना आरं नता० 'तत्पुरुषः', नतारस्य कं नता० 'तत्पुरुषः', नतारकस्य अन्तो यस्मात् स नता. 'बहुव्रीहिः', तस्मिन् नता०॥
३१--सम्यग् दृष्टियषां ते सम्य. 'बहुव्रीहिः, तेषां सम्य० । सती भा यस्याः सा सद्भा 'बहुव्रीहिः' । अतिशयेन वरा अति० 'पादि' समासः । मरस्य राजिः मर० 'तत्पुरुषः', मरराजि गच्छतीति मर० 'उपपद' समासः, तस्मिन् मर० । सती चासौ भारती च सद्भा० 'कर्मधारयः' । रत्या वरा रति. 'तत्पुरुषः', अमराणां रानिः अमर० 'तत्पुरुषः', रतिवरा चासौं अमरराजिश्च रति० 'कर्मधारयः', रतिवरामरराज्या गेया रति० 'तत्पुरुषः ॥
३२--सुधाकरस्य बिम्बं सुधा० 'तत्पुरुषः', नवं च तत् सुधाकरबिम्बं च नव० 'कर्मधारयः, नवसुधाकरबिम्बवद् दन्तौ यस्य स नव० 'बहुव्रीहिः', तं नव० । स्वश्चासौ अनेकपश्च स्वाने० 'कर्मधारयः, तं स्वाने । कमलेन मुक्तः कमल० 'तत्पुरुषः', कमलमुक्तश्वातौ घनाघनश्च कमल. 'कर्मधारयः, कमलमुक्तघनाचनवद् आमा यस्य स कमल. 'बहुव्रीहिः, तं कमल । पुण्वमेव स्वं पुष० 'कर्मधारयः, समुपचं पुण्यस्वं यया सक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org