________________
२४ श्रीवीरजिनस्तुतयः अथ श्रीवीरनाथस्य स्तुतिः
'सिद्धार्थ वंशभवनेऽस्तुत यं सुराली
हृद्या तमोहमकर ! ध्वजमानतारे ! त्वां नौमि 'वीर' ! विनयेन सुमेरुधीरं
हृद्यातमोहमकरध्वजमान ! तारे ॥ ९३ ॥
-वसन्त०
विवरणम् हे वीर !-वीरजिन ! त्वां अहं नौमि-स्तौमि । केन ? विनयेन । त्वा किं० ? सुमेरुवत्मेरुवद् धीर-धैर्यवन्तम् । हृदो-हृदयात् याता-नष्टा मोहो-मोहनीयकर्म मकरध्वजः-कामः मानः-स्मयो यस्य तत्सं०। यं त्वां सुराली-देवश्रेणिः अस्तुत-स्तौति स्म । सुराली किं० ? हृद्या-मनोज्ञा । यं किं० ? तमोहं-पापहम् । नास्ति करो-दण्डो यस्य तत्सं० । यं किं. ? ध्वज-पताकासमम् । क्व ? सिद्धार्थवंशभवने-ज्ञातकुलगृहे । आनता:-प्रणता अरयो-वैरिणो यस्य तत्सं० । भवने किं० १ तारे-मनोज्ञे ॥ ९३ ॥
अन्वयः (हे) अ-कर! आनत-अरे! हृद्-यात-मोह-मकरध्वज-मान! 'वीर' ! तारे 'सिद्धार्थ'वंश-भवने ध्वजं तमस-हं यं हृया सुर-आली अस्तुत, (तं) सुमेरु-धीरं त्वां विनयेन नौमि ।
શબ્દાર્થ सिद्धार्थ सिद्धार्थ (IN), महावीर स्वा- कर=४९४. भीना पिता.
| अकर !=मविद्यमान छ ४९७२ विष सेवा! वंशज. सिद्धार्थवंशभवने सिद्धार्थ विषय गृहने ध्वजं (मू० ध्वज )=५ista, qटाने.
आनतारे ! म य छ दुश्मनाये २२ अस्तुत (धा० स्तु
तीवी. सुराली हेवोनी ilsत, सुर-श्रेलि.
मेवा! (सं०) हृद्या (मू० हृय )=भनाइ२, यित्तन.
वीर ! (मू वीर )=3 वीर, महावीर ! तमाह-५पने ना। ४२ना२३,
विनयेन ( मू० विनय ) विनयपूर्व
(सं.).
विष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org