________________
२० श्रीमुनिसुव्रतजिनस्तुतयः अथ श्रीमुनिसुव्रतनाथस्य स्तुतिः
सीमन्तिनीमिव पतिः समगस्त सिद्धि
निर्माय विस्मितमहामुनि सुव्रतत्वम् । सोऽयं मम प्रतनुतात् तनुतां भवस्य
निर्माय ! विस्मितमहा 'मुनिसुव्रत !' त्वम् ॥ ७७ ॥
-वसन्त
विवरणम् हे मुनिसुव्रत ! सोऽयं त्वं मम भवस्य तनुता-तुच्छत्वं प्रतनुतात्-विस्तारय । निर्गता माया-निकृतिर्यस्य तत्सम्बोधनम् । त्वं किं० १ विस्मितं-विकसितं महः-तेजो यस्य सः। स कः ? यो मुनिसुव्रतः सुव्रतत्वं व्रतं निर्माय सिद्धि-मुक्ति समगस्त-सिद्धिमङ्गीचकार । इवयथा पतिः-भर्ता सीमन्तिनी-स्त्रियं संसजति । सुव्रतत्वं किं० १ विस्मिता-विस्मयं नीता महामुनयो-यतयो येन तत् ॥ ७७॥
अन्वयः (यः) विस्मित-महत्-मुनि सुव्रतत्वं निर्माय पतिः सीमन्तिनीं इव सिद्धिं समगस्त, सः • अयं विस्मित-महाः त्वं (हे ) निर-माय ! मुनिसुव्रत ! मम भवस्य तनुतां प्रतनुतात् ।
શબ્દાર્થ
सीमन्तिनी (मू० सीमन्तिनी)-स्त्री. | प्रतनुनात् (धा० तन्)=विस्तारी. पतिः (मू० पति )=नाय.
तनुतां (मू० तनुता)=यासपणाने, शतान. समगस्त (धा० गम् )=(१) भन्या; (२) 400२४.
| निर्माय !तुं २j छ ४५८ रेनु मेवा, हे निर्माय (धा० मा)=शन, मायरी.
निपटरी! विस्मित (धा० स्मि)=मन्यमा ५माउस. विस्मित-विसित. मुनि साधु.
महसू ते. विस्मितमहामुनि-मयमा ५भाज्यो छ महा
विस्मितमहा:-विसित थयु छ रेनु मेवा મુનિઓને જેણે એવા. सुव्रतत्वं (मू० सुव्रतत्व) तन, भुनियान. मुनिसुव्रत != भुनिसुनत(स्वामी ) !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org