________________
१८ श्रीअरजिनस्तुतयः अथ श्रीअरनाथस्य सेवा
पीठे पदोलुंठति यस्य सुरालिरग्र__सेवे सुदर्शनधरेऽशमनं तवामम् । त्वां खण्डयन्त मर'! तं परितोषयन्तं सेवे 'सुदर्शन घरेशमनन्तवामम् ॥ ६९ ॥
-वसन्त० विवरणम् हे अरजिन ! त्वां अहं सेवे-भजे । त्वां किं कुर्वन्तं ? खण्डयन्तं-दळयन्तम् । के ? श्राम-रोगम् । आम कि० ? नास्ति शमनं-शान्तिः यस्य तम् । पुनस्त्वां किं कुर्वन्तं ? परितोषयन्तं-सन्तोषयन्तम् । के ? सुदर्शनधरेशं-सुदर्शननामनृपम् । त्वां किं० १ न स्तः अन्तवामेमरणरमण्यो यस्य तम् । तं कं ? यस्य तव पदोः पीठे-पादपीठे सुरालि:-देवश्रेणिः लुठतिनमति । पीठे किं० १ अप्रा-प्रधाना सेवा-सेवनं यस्य तस्मिन् । पुनः किं. १ सुदर्शनघरे-शोभनदर्शनधरे ॥ ६९ ॥
अन्वयः (हे) 'अर' ! यस्य तव पदोः अग्र-सेवे सुदर्शन-धरे पीठे सुर-आलिः लुठति, तं अशमनं आमं खण्डयन्तं 'सुदर्शन'-धरेशं परितोषयन्तं अन्-अन्त-चामं त्वा सेवे।
શબ્દાર્થ पीठे (मू० पीठ)-मासन २.
आमं (मू० आम )-शगने. पदोः (मू० पद्)-यना .
खण्डयन्तं (मू० खण्डयत्) ४२ना।. लुठति (धा० लुट् )=मानोट छे.
अर ! (मू० अर)=3 मरनाथ, ३ अढारमा आलिश्रेलि.
तीर्थ४२! सुरालि सुशनी श्रेलि.
परितोषयन्तं (मू० परितोषयत) संतोष पापनाश. अग्र प्रधान. अग्रसेवे=प्रधान छ सेवन रेनु मेवा.
सेवे (धा० सेव) हु से छु. दर्शनशन, घाट.
सुदर्शन सुदर्शन. धरधा२५४२नार.
सुदर्शनधरेशं सुधर्शन नृपन. सुदर्शनधरे-शासन शनन धारण ३२ना२१.
वामा महिला, नारी शमन-शान्ति.
अनन्तवाम-मविधमान मृत्यु भने महिला રામઅવિદ્યમાન છે શાન્તિ જે વિષે એવા, જેને વિષે એવા,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org