________________
१० श्रीशीतलजिनस्तुतयः अथ श्रीशीतलनाथस्य स्तुतिः
पीडागमो न परिजेतरि दत्तमा
नन्दातनूद्भवभयायशसां प्रसिद्ध ।। चित्ते विवर्तिनि विशां भवति त्वयीश ! 'नन्दा'तनुद्भव ! भया यशसा प्रसिद्ध ॥ ३७॥
-वसन्त०
विवरणम् हे नन्दातनूद्भव !-शीतलजिन ! त्वथिः विश चित्ते-नराणां मनसि विवर्तिनि-वर्तनशीले सति पीडागमो-बाधागमो न भवति । स्वयि किविशिष्टे ? परिजेतरि-जयनशीले । केषां ? असनूनि-प्रचुराणि उद्भवभयायशासि-उत्पत्तिभयापकीर्तयः तेषाम् । दत्तो-जनितो मानां आनन्दो-हों येन तत्सं० । प्रकृष्टा सिद्धिः अथवाऽष्टमहासिद्धिः यस्यः तत्सं० । हे ईश ! । त्वयि किविशिष्टेः १ प्रसिद्ध-विख्याते । कया ? भया-प्रभया । केषां ? यशसां-कीर्तीनाम् ॥ ३७ ॥
अन्वयः (हे) वत्त-मर्त्य-आनन्द ! प्र-सिद्ध ! ईश ! 'नन्दा'-तनु-उद्भव ! अतनु-उद्भव-भयअथशसा परिजेतार, यशसा भया प्रसिद्ध त्वयि विशां चित्ते विवर्तिनि ( सति ) पीडा-आगमः न भवति।
શબ્દાર્થ पीडा,
उद्भव-उत्पत्ति आगमगमन, आप ते.
भयभी. पीडागमः अनुभागमन.
अयशस्-मीति. परिजेतरि (मू० परिजेतृ )-विरता, तना२. । अतनूद्भवभयायशसां=ARE५ अत्यत्ति, भात दत्त (धा० दा ) अपं] ४२स.
म. .५ति ना.. मर्त्य भान.
सिद्धि=(१) भुति; (२) alr. पत्तमानन्द ! अप ये छ मानवाने वर्ष
प्रसिद्ध ! (मू० प्र-सिद्धि )=सिद्धि छ मे 1 (सं०) सनु .
रेन व ! (सं०) अतनु-मन म.
विवर्तिनि ( मू० विवर्तिन् )=वर्तना२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org