________________
१२
શ્રી ચતુર્વિશતિજિનાનન્દતુતયઃ [श्रीविधिपरमे (मू० परम )=Scष्ट.
उरु विस्तीर्ण. पदे (मू० पद स्थानमां.
जगतः (मू० जगत् )=गतना, दुनियाना. रामा-रामा (२०६६), सुविधिनायनी माता. | सुविधे ! (मू० सुविधि ) सुविधि(नाथ)! रामाङ्गज !राम (२९) पुत्र! | निधोहि (धा० धा)-स्थायी.
કાર્થ શ્રીસુવિધિનાથની સ્તુતિ–
"यन्द्र समान [ Sure)ीर्तिमानी मंडार ! 8२।२हित (नमा तीर्थ१२)! शोमन छ विधान मेवा ()! राभा (२)ना नन्छन ! सुविध (नाथ)! भक्षने [ Aथवा सुपने] प्रात येता, तथा २ (नी शमा ) डे पस्तयों છે રમણીય રતિ-રમણને (પણ) જેણે એવો તેમજ વળી જગના વિશાળ સુખને સત્વર विस्तार ४२नारे। मेवातुं भने उत्तम स्थानमा (अर्थात् शिव-पुरीभां)ी स्था५. "-33
સ્પષ્ટીકરણ सुविधिनाय-यरित्र
સુવિધિનાથ ચરિત્ર પણ પ્રાકૃત તેમજ સંસ્કૃત ભાષામાં રચાયેલું રહેવું જોઈએ, એમ જૈન ગ્રન્થાવલી ઉપરથી જોઈ શકાય છે. जिनसमूहस्य प्रार्थना
संप्रापयन्नतिमतोऽसुमतोऽतिचण्ड
भास्वन्महाः शिवपुरः सविधेऽयशस्तः । पायादपायरहितः पुरुषान् जिनौधो
भास्वन्महा शिवपुरः संविधेयशस्तः॥ ३४ ॥
-वसन्त०
विवरणम् जिनौपः पुरुषान् अयशस्त:-अपवादात् पायात्-रक्षतु । जिनौघः किं कुर्वन् ! संपा. पयन्-नयन् । कान् ? असुमतः प्राणिनः । क्व ? शिवपुरः सविधे-सिद्धिपुर्याः समीपे । पुनः किं. ? अतिमत:-अतिमान्यः । पुनः किं० १ अतिचण्ड:-अतितीव्रो भास्वाम्-रविः तद्वन्महातेजो यस्य सः । पुनः किं० १ अपायेन-कष्टेन रहितो-वर्जितः । पुनः किं० १ भास्वत्-राजमानं महः-उत्सवो यस्य सः । पुनः किं ? शिवं-निरुपद्रवं पुरं-तनुर्यस्य सः । पुनः किं० ? सह विधेयेन-करणार्हेण शस्तेन-शिवेन वर्तते यः सः ॥ ३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org