________________
९ श्री सुविधिजिनस्तुतयः
अथ श्री सुविधिनाथस्य स्तुतिः -
निर्वाणमिन्दुयशसां वपुषा निरस्तरामाङ्गजोऽरुज ! गतः सुविधे ! निधे ! हि । विस्तारयन् सपदिशं परमे पदे मां
'रामा'ङ्गजोरु जगतः ' सुविधे !' निधेहि ॥ ३३ ॥
वसन्त ०
विवरणम्
1
हे सुविधे ! - नवमजिन ! त्वं मां परमे पदे-सत्तमे स्थाने निधेहि- स्थापय । त्वं किं० ? । गतः प्राप्तः । किं ? निर्वाणं - मुक्तिं अथवा सुखम् । त्वं किं० १ वपुषा - शरीरेण निरस्तो - न्यक्कृतो रामाङ्गजो - रम्यकामो येन सः । नास्ति रुजा - रोगो यस्य तत्सं० शोभनो विधिर्यस्य तत्सं० | हे निधे ! - निधान ! | केषां ? इन्दुयशसां - चन्द्रसम कीर्त्तीनाम् । हीति निश्चितम् । त्वं कुर्वन् ! विस्तारयन् - तन्वन् । किं ? शं शर्म । कस्य ? जगतो - विश्वस्य । शं किं० ? उरु- विततम् । सपदि - शीघ्रम् । हे रामाङ्गज ! - रामाराज्ञीपुत्र ! ॥ ३३ ॥
अन्वयः
इन्दु-यशसां निधे ! अ-रुज ! सु-विधे ! रामा - अङ्गज ! सुविधे ! निर्वाणं गतः, वपुषा निरस्त - राम - अङ्गजः, जगतः उरु शं सपदि विस्तारयन् ( त्वं ) मां हि परमे पदे निधेहि ।
શબ્દા
निर्वाणं (मू० निर्वाण ) = (१) भेोक्षने; (२) सुमने.
इन्दु=न्द्र. यशस्= डीर्ति
Jain Education International
इन्दुयशसां=यन्द्रसभान डीर्तिमाना. वपुषा ( मू० वपुस् ) = हेड वडे. |_राम=२भली.
निरस्तरामाङ्गजः = निरास छे रमणीय
કંપના જેણે એવા. रुजा = रेगि
अरुज ! =यविद्यमान छे रोग लेने विषे मेवा ! (सं० )
गतः ( मू० गत ) = येस. विधि=विधान, अभ.
सुविधे ! =शोलन छे विधान रेनुं मेवा ! (सं०) निधे ! ( मू० निधि ) = डे लंडार ! हि=निश्चयवाथ भव्यय.
विस्तारयन् ( मू० विस्तारयत् ) =सावे ४२नारा सपदि=४४भ,
For Private & Personal Use Only
www.jainelibrary.org