________________ CMMEतुतयः] श्रीचतुर्विंशतिजिनानन्दस्तुतयः xe प्रवचन-प्रणाम: सर्वार्थसार्थखचितं रचितं यतीन्द्र भारा ! जिनेन मतमानतमानवेनम् / हेलावहेलितकुकर्म शिवाय शर्मभाराजिने नमत मानतमानवेनम् // 27 // -वसन्त० विवरणम् हे यतीन्द्रभाराः !-मूरिसङ्घाः! यूयं शिवाय-मोक्षाय मतं-प्रवचनं नमत-नमस्कुरुत / मतं किं०१ सर्वार्थाना-सर्वपदार्थानां सार्थः-समूहः तेन खचितं-व्याप्तम्। पुनः किं० रचितं-निर्मितम्। केन ? जिनेन / पुनः किं 1 आनता:-प्रणता मानवेना-नरेन्द्रा यस्य तत् / पुनः किं० ? हेलया-लीलया अवहेलितं-अवगणितं कुकर्म-पापकर्म येन तत् / शिवाय किंविशिष्टाय ? शर्मभयासुखमभया राजिने-शोभिने / मतं किं. 1 मानो-गर्व एव तमा-रात्रिस्तत्र नवेनं-नररविसमम् // 27 // अन्वयः (हे) यति-इन्द्र-भाराः! सर्व-अर्थ-सार्थ-खचितं, जिनेनं रचितं, आनत-मानव-इनं, हेला-अवहेलित-कु-कर्म, मान-तमा-नव-इन मतं शर्म-भा-राजिने शिवाय नमत / શબ્દાર્થ सर्वसमस्त, मा. इन-स्वाभी. अर्थ पदार्थ, पस्तु. आनतमानवेनं प्रम यो छ ने पतियार खचित ( धा० खच् )=व्यात. रेन सेवा सर्वार्थसार्थखचितं समस्त पहाथी व्यात, हेलाडीal. रचितं (मू० रचित)-२ये. अवहेलित-मराना रेस, ति२२४४२ 439. इन्द्र-भुज्य. कु-मनिष्टवाय शण्ड. यतीन्द्र-मुनिय२, मायार्य, सू२. कर्मन् आर्य. भार-समूड. हेलावहेलितकुकर्मदीमापूर्व: ति२२४१२. 4 यतीन्द्रभाराः 3 सूरियाना समूडा ! છે પાપને જેણે એવા. मतं (मु० मत )=हीन. शिवाय (मू० शिव ) साक्षने भाट. आनत (धा० नम् )-प्राम रेस, शर्मन्सु म. Jain Education International For Private & Personal Use Only www.jainelibrary.org