________________
साताभर]
श्रीधर्मसिंहसूरिविरचितम् क्रीडति स्म । एवशब्दोऽत्रावधारणार्थे निश्चये च । लोकेऽपि वर्णलिपयः सन्तानानि च हस्ते रममाणा वृद्धिम् इयन्तीति भावः । पुनस्तां कां ? यदीयः क्रमसरोजयुगो यस्या वाया अयं यदीयः चरणकमलयुगलं लीलायते-लीलां करोतीति, लीलां कुर्वन् प्रवर्तत इत्यर्थः । अत्र युगशब्दः पुनपुंसकलिङ्गः स्वाभाविकस्तेन पुंसि | यानार्थपूर्वपदात् केवलं युगशब्दः पुंस्येवेति हेमलिङ्गानुशासने बोध्यम् । केन ? 'भक्तामरेति' सेवकवैभवेन भक्ता-भक्तिशालिनो येऽमरा-देवास्ते एव भ्रमरास्तेषां विभ्रमो-विलासस्तस्य वैभवः-समृद्धिर्भक्तामरभ्रमरविभ्रमवैभवस्तेन भक्तामरभ्रमरविभ्रमवैभवेन, सेवकसुरमधुकरविलाससमृद्धया सेवितमस्तीत्यर्थः । यदीयः क्रमसरोजयुगः किं कुर्वन् ? जनानां-भक्तसेवकानाम् अरिष्टभयभित्ति निघ्नन्-नाशयन्-दूरीकुर्वन् । दुष्टग्रहकृतोपद्रवोऽरिष्टः, स्वचक्रपरचक्रकृतं भयं, तद्रूपा भित्तिः-कुडयं ताम् अरिष्टभयभित्तिं निघ्नन्-रंहसा पातयत्, अभीष्टकार्यावरोधिनी सुदृढाऽपि भित्तिः पादाभ्यां व्याहन्यते इत्यर्थः । किंविशिष्टः क्रमसरोजयुगः१ अभीष्टभूमौ आलम्बनम्-इष्टकार्यसिद्धौ आलम्बनम्-आधारभूतम् ,अजहल्लिङ्गत्वादालम्बनं ( इति ) शब्दः। किंविशिष्टामरिष्टभयभित्ति ? ' भवजलेपततां ' भवात्-संसाराजातो भवज:संसारोत्पनो लेपः-कर्मकर्दमस्तेन तता-व्याप्ता भवजलेपतता तां भवजलेपततां, लेपव्यातत्वेन सुदृढामित्यर्थः । अथ च शास्त्रादौ समीहितसिद्धये मङ्गलमभिधातव्यं, तचात्र काव्ययुग्मेनैव सिद्ध, यतो देवतानां स्तवननमनानुध्यानाढ्यमेव प्रथमं प्रथितं मङ्गलं, ग्रन्थारम्भे चामियादित्रयं याच्यं तत्र ब्राह्मीत्यभिधेयं, प्रयोजनं च सज्ज्ञानतापत्तिः, अभिधेयप्रयोजनयोश्च साध्यसाधनमावश्व संबन्ध इति युक्तिलेशः । इति युग्मविवृतम् ॥ १-२॥
अन्वयः यदीयः क्रम-सरोज-युगः अभीष्ट भूमौ आलम्बनं जनानां भव-ज-लेप-तताम् अरिष्ट-भय-भित्ति मिनम् भक्त-अमर-भ्रमर-विभ्रम-वैभवेन लीलायते, या यं जनयितारं मत्वा एव हस्ते अरस्त, तं प्रथम (प्रथम) जिन-इन्द्रं विशद-वर्ण-लिपि-प्रसूत्या संश्रिताम्, अ-जिह्म-गुण-गौरव-गौर-वर्णी ब्राह्मीम् अहम् अपि किल स्तोष्ये ।
શબ્દાર્થ भक-आतिशणी, मनशास.
सरोज-स।१२मा उत्पन्न याय ते, भग. अमर-सु२, वि.
युग-युगा, ले. भ्रमर-श्रभर, लभरे.
क्रमसरोजयुगः य२९१-मस युगल. विम्रम-विलास.
यदीयः (मू० यदीय )-मुं. वैभव संपत्ति, समृद्धि
निघ्नन् (धा. हन् एनाई, नाश नाई. भकामरभ्रमरविभ्रमवैभवेन-मनशाय सुरे। ३५० । अरिष्ट-3५१. अमराना विवासनी समृधि 43.
भय-श्री. लीलायते (मू० लीला )-दीसानु माय२५ अरे छे. भित्ति भीत. क्रम यर.
अरिष्टभयभित्ति-उपद्रव सनसय३पा भीतने, सरस्-सरोवर, ता.
अभीष्ट-वांछित. जन्-उत्पन्न य.
भूमि-विषय. १ 'लीलां करोतीति लीलायते ' इति क-पाठः । २ 'युग्मं वि० ' हात ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org