________________
भक्तामरसमस्यामयकाव्यसङ्ग्रहस्य द्वितीये विभागे
श्रीधर्मसिंहमूरिविरचितं ॥ सरस्वती-भक्तामरम् ॥
( स्वोपज्ञवृत्तिसमलङ्कृतम् )
स्वस्तिकर्तुरभिवन्ध पदार्ज
. सद्गुरोविशदवाग्मुदसिन्धोः । दुर्मुखाभिमुखसिन्धुरसिंही
__ तां स्तवस्य विवृणोमि सुवृत्तिम् ॥ १ ॥-स्वागताच्छन्दः 'मुदि हर्षे' मोदनं मुदः, वाचां मुदो वाग्मुदः-चाग्विलासः, विशदश्चासौ वाग्मुदश्च विशदवाग्मुदः, तस्य सिन्धुः-समुद्रः योऽसौ विशदवाग्मुदसिन्धुः, तस्य विशदवाग्मुदसिन्धोः, गुरोर्विशेषणम् । मुदशब्दोत्राकारान्तः, न तु हसान्त इति ॥
भक्तामरम्रमरविभ्रमवैभवेन
लीलायते क्रमसरोजयुगो यदीयः । निघ्नन्नरिष्टभयमित्तिमभीष्टभूमा
वालम्बनं भवजलेपततां जनानाम् ॥ १॥-वैसन्ततिलका मत्वैव यं जनयितारमरस्त हस्ते
या संश्रितां विशदवर्णलिपिप्रसूत्या । ब्राह्मीमजिह्मगुणगौरवगौरवणी
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥-युग्मम् १स्वागतालक्षणम्
" स्वागता रनभगैर्गुरुणा च ।" २ वसन्ततिलकालक्षणम्
" उक्ता वसन्ततिलका तभजा जगी गः ।" ३ युग्मलक्षणम्
“ द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्मिः स्यात्, तदूर्ध्व कुलकं स्मृतम् ॥ १॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org