SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ भक्तामरसमस्यामयकाव्यसङ्ग्रहस्य द्वितीये विभागे श्रीधर्मसिंहमूरिविरचितं ॥ सरस्वती-भक्तामरम् ॥ ( स्वोपज्ञवृत्तिसमलङ्कृतम् ) स्वस्तिकर्तुरभिवन्ध पदार्ज . सद्गुरोविशदवाग्मुदसिन्धोः । दुर्मुखाभिमुखसिन्धुरसिंही __ तां स्तवस्य विवृणोमि सुवृत्तिम् ॥ १ ॥-स्वागताच्छन्दः 'मुदि हर्षे' मोदनं मुदः, वाचां मुदो वाग्मुदः-चाग्विलासः, विशदश्चासौ वाग्मुदश्च विशदवाग्मुदः, तस्य सिन्धुः-समुद्रः योऽसौ विशदवाग्मुदसिन्धुः, तस्य विशदवाग्मुदसिन्धोः, गुरोर्विशेषणम् । मुदशब्दोत्राकारान्तः, न तु हसान्त इति ॥ भक्तामरम्रमरविभ्रमवैभवेन लीलायते क्रमसरोजयुगो यदीयः । निघ्नन्नरिष्टभयमित्तिमभीष्टभूमा वालम्बनं भवजलेपततां जनानाम् ॥ १॥-वैसन्ततिलका मत्वैव यं जनयितारमरस्त हस्ते या संश्रितां विशदवर्णलिपिप्रसूत्या । ब्राह्मीमजिह्मगुणगौरवगौरवणी स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥-युग्मम् १स्वागतालक्षणम् " स्वागता रनभगैर्गुरुणा च ।" २ वसन्ततिलकालक्षणम् " उक्ता वसन्ततिलका तभजा जगी गः ।" ३ युग्मलक्षणम् “ द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्मिः स्यात्, तदूर्ध्व कुलकं स्मृतम् ॥ १॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy