________________
पाश्वे-भक्तामरम्
[ श्रीपा
पारं त्वदीप्सितजना भवसागरस्य
त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४०॥ श्वित्रोपचित्रितविरूपनिरूपिताङ्गाः
स्वोपात्तदुर्ललितकर्मविपाकविडाः। तेऽपि त्वदीयपदपद्मपरीष्टिपुण्या
न्मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ ये त्वामनन्यमनसः परमार्थरक्ता
श्चित्ते चिदेकनिलयं परिचिन्तयन्ति । घोरानुभावघनकर्मजपाशबन्धात्
सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ देन्ती( ? )मृगारिदववह्निभुजङ्गयुद्ध___ वारीशदुष्टगदबन्धनजं भयौघम् । तस्यान्तरङमपि नश्यति दुःखजालं
यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ इत्थं जिनेन्द्रगुणसंस्तुतिमद्भुतार्थी
श्रुत्वा नरः श्रवणभूषणतां करोति । इष्टार्थसाधनपरा परिवर्धमाना
तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥ एवं श्री मानतुडी' कृतिरतिरुचिरा सत्समस्यापदैस्तैः
सन्दृब्धा पार्श्व'नाथस्तुतिरसमिलिताऽऽनन्दसन्दोहसारा । श्रीमच्छ्रीपाठकानां गुरुतर 'विनया'द्य प्रमोदा'भिधानां शिष्येण प्राप्य सेवां 'विनय'पदयुजा 'लाभ'नाम्ना सुखेन ॥ ४५ ॥
१'दन्तीभकारि' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org