SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ साताभ२] श्रीविनयलाभगणिगुम्फितम् भीमं चतुष्टयगतिप्रभवोग्रनागं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥ येन प्रचण्डतरमूर्तिधरावनीश मुख्याऽप्यनन्तजनता सकला प्रजग्धा । हिंस्रोग्रकालकुलसाध्वसदुर्मंगारि र्नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ यस्मिन्नभिज्वलति द(दे)ह्यतिसारभूत मिष्टार्थनाशकमनर्थकरं परं च (तम् )। क्रोधानलं विमलशान्तरसप्रमोषं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ वैषम्यदोषविषदूषितजीववर्गो विद्विष्टदुष्टमदनाख्यमहोरगेन्द्रः । विश्वत्रयप्रभविता विलुठेन्न तस्य त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७॥ अन्तर्गतप्रबलदुर्जयमोहसैन्यं कामादिकोटिभटलुण्ठितधर्मधैर्यम् । चैतन्यविप्लुतिकरं च यथाऽर्कतापात् त्वत्कीर्तनात् तम इवाशु भिदामुपैति ३८ ॥ प्रागुग्रयोगधरयोगिविधूतधैर्ये प्रौढाष्टकर्मभटभञ्जनघोरयुद्धे। तस्मिन्नभूतविजयं गुणसङ्घमुख्या स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥ भूयिष्ठजन्मनिधनोरुगभीरनीर योगापयोगलहरीगदमीनभर्तुः। १'चतुर्गतिपदं प्रभ.' इति प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy