________________
पार्श्व-भक्तामरम्
: [श्रीपा
तस्मिन् विभाति वदनं परमं त्वदीयं
बिम्ब रवेरिव पयोधरपार्श्ववर्ति ॥ २८ ॥ धर्मध्वजोपरिलसत्कनकस्य कुम्भं
त्वत्प्रातिहार्यजनितं सुजनाः समीक्ष्य । तुल्योपमां विदधतीति किमूग्रबिम्ब
तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥ २९ ॥ यस्मिन् गृहे सुकृतिनः कुरुषे निरीहः
सत्पारणां भवमहोदधितारणां त्वम् । कुर्वन्ति देवतगणाः कनकस्य वृष्टि
मुच्चैस्तदं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥ अत्युज्ज्वलं तव यशः प्रथितं त्रिलोक्यां
शेषार्णवेन्दुमिषतः कृतरूपभेदम् । पातालमर्त्यदिवि सञ्चरते यथेष्टं
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ त्वज्जन्ममज्जनविधि सविधि सुमेरौ
कुर्वन्त एव वरतीर्थसमुद्भवानि । मृत्स्नादिमङ्गलमहौषधिजीवनानि __ पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥ त्वत्केवलानुभवतेजतुलां लभेत
ज्ञानं न चेतरसुरस्य कषायवश्यात् । यादृग मरीचिरचना हि सहस्ररश्मे
स्तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३ ॥ गर्भाशयादनुसमुद्गतयोनियन्त्र
पीडाकदम्बककदर्थितजन्तुराशिम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org