SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [श्रीपार्थ पार्श्व-भक्तामरम् ज्ञानाचिरस्तमितमोहतमप्रपञ्चो दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६॥ जाग्रदिवारजनिसाम्यविधिप्रकाशः सङ्ख्यातिरिक्तभुवनाद(व)धिकप्रचारः। कुर्वन् विवेकिहृदयाम्बुजसत्प्रबोधं सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ पक्षद्वयाधिककलं निशि वासरेषु तुल्यप्रभावमकलङ्कमनन्तमान्यम् । मार्तण्डराहुघनभीतिभिदं तवास्यं विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥ १८ ॥ कोऽर्थः सुरद्रु-मणि-कासगवीभिरीश ! प्राप्तो मया स यदि ते परमप्रसादः ? । नित्योल्लसत्सुरसरिज्जलपूर्णदेशे ___ कार्य कियज्जलधरैर्जलमारननैः ? ॥ १९ ॥ मुक्त्यैषकस्त्वयि निवेशयति स्वचित्तं नैवान्यदैवतगणे घनदोषयुक्ते। यादृग् रमेत हृदयं चतुरस्य रत्ने नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ निर्णीततत्त्वपदनिश्चलमानसानां त्वत्पादपद्मपरिचारणतत्पराणाम् । पुंसामिहत्यकतिचित्सुखदो न देवः कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ प्रज्ञा तवैव परमोच्चगुणाश्रया या प्रादुश्चकार विमलद्युति केवलाख्यम् । १ ज्ञानमिति अध्याहार्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy