SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ભક્તામર ] श्रीविनयलाभगणिगुम्फितम् किं तेन विश्वजनवन्ध ! निषेवितेन भूत्याऽऽश्रितं य इह नात्मसमं करोति ? ॥ १० ॥ त्वहारती मरणजन्मजदोषहन्त्री श्रुत्वा सुधीः प्रकुरुतेऽन्यगिरः क इच्छाम् ? । आकण्ठमद्भुतसुधारसपानतृप्तः क्षारं जलं जलनिधे रसितुं क इच्छेत् ? ॥ ११ ॥ अत्यद्भुतं सुभगरूपधरं नरं सन् दृष्टवाऽनुरज्यति वशा वचनं न मिथ्या । त्वय्याश्रिता त्रिजगतः कमला हि तस्मात् यत् ते समानमपरं नहि रूपमस्ति ॥१२॥ त्वत्कीर्तिशुभ्रगुणसन्तुलितुं(लने ?) प्रवृत्त श्चन्द्रो निजांशुभिरहर्निशमल्पतेजाः । दोषाकरस्य न च सिद्धिमुपैति बिम्ब यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ स्वर्गापवर्गसुखदानविधैकदक्षात् त्राणच्युतान् चतुरशीतिकलक्षयोनौ । धर्मादृते तव पृथग्भवदुःस्थजन्तून् कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ 'रुद्रा'दिदैवतगणः क्षुभितः ‘स्मरेण रोमोद्गमोऽपि न कृतस्तव तेन कश्चित् । सर्वेऽचलाः प्रदलिताः प्रलयार्कतापात् कि 'मन्दरा'दिशिखरं चलितं कदाचित् ? ॥ १५ ॥ श्रेयोदशोल्लसितशान्तरसप्रपूर्णः प्लुष्टान्तरारिशलभोऽप्यतिनिष्कलङ्कः। 'मातुलितुं' इत्यपि सम्भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy