________________
ભક્તામર ]
श्रीविनयलाभगणिगुम्फितम् किं तेन विश्वजनवन्ध ! निषेवितेन
भूत्याऽऽश्रितं य इह नात्मसमं करोति ? ॥ १० ॥ त्वहारती मरणजन्मजदोषहन्त्री
श्रुत्वा सुधीः प्रकुरुतेऽन्यगिरः क इच्छाम् ? । आकण्ठमद्भुतसुधारसपानतृप्तः
क्षारं जलं जलनिधे रसितुं क इच्छेत् ? ॥ ११ ॥ अत्यद्भुतं सुभगरूपधरं नरं सन्
दृष्टवाऽनुरज्यति वशा वचनं न मिथ्या । त्वय्याश्रिता त्रिजगतः कमला हि तस्मात्
यत् ते समानमपरं नहि रूपमस्ति ॥१२॥ त्वत्कीर्तिशुभ्रगुणसन्तुलितुं(लने ?) प्रवृत्त
श्चन्द्रो निजांशुभिरहर्निशमल्पतेजाः । दोषाकरस्य न च सिद्धिमुपैति बिम्ब
यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ स्वर्गापवर्गसुखदानविधैकदक्षात्
त्राणच्युतान् चतुरशीतिकलक्षयोनौ । धर्मादृते तव पृथग्भवदुःस्थजन्तून्
कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ 'रुद्रा'दिदैवतगणः क्षुभितः ‘स्मरेण
रोमोद्गमोऽपि न कृतस्तव तेन कश्चित् । सर्वेऽचलाः प्रदलिताः प्रलयार्कतापात्
कि 'मन्दरा'दिशिखरं चलितं कदाचित् ? ॥ १५ ॥ श्रेयोदशोल्लसितशान्तरसप्रपूर्णः
प्लुष्टान्तरारिशलभोऽप्यतिनिष्कलङ्कः।
'मातुलितुं' इत्यपि सम्भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org