SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पार्श्व-भक्तामरम् [ श्रीपाको लक्षयेद् गगनमाशु पदैः प्रसह्य ? को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥ ४ ॥ मन्दोऽप्यहं गुणनिधे ! निजबुद्धिशक्त्या त्ववर्णनां रचयितुं परमं यतिष्ये । धीरा द्रु(द?)वन्ति समरे हि तथाऽनलोऽपि नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५॥ त्वत्कीर्तिकीर्तनविधौ हि मनो मदीयं हृल्लेखतां व्रजति तत्र तवानुभावः । गुञ्जन्ति षट्पदगणाः सुरभौ मदान्धा स्तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥ भास्वत्प्रभानिचयचिन्मय ! सत्प्रकाशाद् ध्यानात् तव प्रबलसन्तमसं हृदिस्थम् । दूरे प्रयाति विलयं खलु मोहजातं सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ ७॥ ज्ञानं तथाविधमधीश ! न निर्मलं मे प्रद्योतयिष्यति गुणस्तुतिशुद्धसङ्गः ? । प्रातर्यथा हरिमरीचियुतं(तः) कुशाग्रे मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८ ॥ दोषानुषङ्गिपरदेवगणानपास्य लीनानि योगिहृदयानि त्वयि प्रकामम् । हित्वैव दुष्टजलभूमिमतो भवन्ति पद्माकरेषु जलजानि विकाशभाञ्जि ॥ ९ ॥ मिथ्यावशेन किल पूर्वभवे कुदेव सेवा कृता जिन ! मया न हिताय जाता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy