SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ नमः श्रीपार्श्वपतये । श्रीविनयलाभगणिगुम्फितं ॥ पार्श्वभक्तामरम् ॥ ( भक्तामरस्तोत्रस्य समस्यायन्धरचना ) पादारविन्दमकरन्दरसैकलुब्ध मुग्धेन्दिरप्रवरनिर्जरवृन्दवन्द्यम् । 'पार्श्व'श्वरं प्रविततश्रियमद्वितीय मालम्बनं भवजले पततां जनानाम् ॥ १॥ सत्कायसुन्दरमनोवचनप्रयोग सम्पूर्णसाधनविधानगुणैकदक्षैः। यः सेवितः परमधार्मिकसिद्धसधैः __ स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ ( युग्मम् ) नाथ ! त्वदीयगुणसंस्तवनं चिकीर्षु र्लप्स्ये विदग्धजनहास्यपदं विमोहात् । मूढाढते मुकुरमध्यगतास्यबिम्ब मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३ ॥ कश्चिद् विपश्चिदिह नो जगति प्रभूष्णु यस्त्वद्गुणौघगणनां प्रकटीकरोति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy