SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीशान्ति-भक्तामरम् [श्रीशान्ति यैरापि ते विशदधर्मतटाकतीर___ मुत्फुल्लबोधकमलं शुचि हंसतुल्यैः । तेऽसारभोगपरिखां न तु भोक्तुमीशा मां भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१॥ वर्नर्मशर्मपरिभोगविपाकरूपो धर्मोऽस्ति योऽमितसुखाकर आपदस्तः। तं प्राप्य कर्मनृपबद्धनिजस्वरूपाः सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ स्वर्गस्य भोग इह हस्त इवास्ति तस्य भूयिष्ठपुण्यकणकीलितजीवितस्य । कैवल्यनिर्वृतिवदान्यसमं प्रशस्तं यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ उद्यन्ति चित्तसरसि स्तवतोयजानि 'शान्ते'र्जिनस्य करुणाच्छजलौघभाजि । नुर्यस्य सच्छतदलप्रमुखासनस्था तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥ श्रीकीर्तिनिर्मलगुरोश्चरणप्रसादाद् भक्तामरस्तवनपादतुरीयमाप्त्वा । पादत्रयेण रचितं स्तवनं नवीनं लक्ष्मीसितेन मुनिना विमलस्य शान्तेः ॥ ४५ ॥ १ स्थिभोग' इत्या५ पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy