SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सातार श्रीलक्ष्मीविमलविरचितम् तृनिम्नगा स्वयमतीर्थमिषाम्बुपङ्का ___ नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५॥ दिश्येत मुक्तिरिति वा नहि सेवयाऽस्य मिथ्या विमर्शनमदोऽस्ति मदोज्झितस्य । संसारदुःखनिचितं यदि पापवह्नि त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ फूत्कारनिर्गतगरप्रसरहवाग्नि धूम्रीकृतत्रिजगतीजनसद्गुणौषः । दंदश्यते जिन ! न तं स्मयदन्दशूक स्त्वन्नामनागदमनी हृदि यस्य पुंसः॥ ३७॥ निर्दस्युमित्रतर ! यद्यसि वीतराग स्त्वद्रागिणां कथमनन्तर्भवोद्भवाक्तम् । आदित्यतः किमु न तु वदवाङ्मुखानां त्वत्कीर्तनात् तम इवाशु भिदामुपैति ? ॥ ३८ ॥ सन्तप्तदीप्ततपनीयमनोज्ञमूर्ते ! उद्गच्छदूर्मिचलभावविनाशरूपम् । सध्यानगन्धमिह कोविदचञ्चरीका स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥ माहात्म्यमद्भुततरं जिन ! तावकीनं कैश्चित् कुशाग्रमतिशालिभिरप्यगम्यम् । निःसतां त्वयि सरागदृशोऽपि मां स्त्रासं विहाय भवतः स्मरणादू ब्रजन्ति ॥४॥ १ 'गराप्तमुखाहिकान्त-' इति ख-पाठः । २'जगदेववचःसुधातद्' इति ख-पाठः। ३ 'तस' इति क-पाठः। ४'भवोद्भवात' इति क-ख-पाठः । ५ ख-ग-पाठस्तु यथा 'माहात्म्यमत्र तव कैरपि चिन्तनीयं, न ध्येयगात्रतपसो(?)सुकरान् न केचित् । अन्तं अननिधनयोहिणस्तु केऽपि-त्रासं(3) विहाय भवतः स्मरणाद् व्रजन्ति ॥' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy