________________
शान्ति-भक्तामरम्
[श्रीशान्ति
अश्वेतितावनितलाग्रतमोभरः किं
तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥ २९॥ अंह्रिदयं सुरवरा अवमन्य नाकं
संसारकृच्छ्रभिदुरं निवसन्ति नित्यम् । नानांह्निपीठसुमनोरचिताग्रभाग
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३०॥ आप्त्वाऽपचेतनमहो ! प्रसवीयवृन्दं
त्वां स्मेरतां लभत एव कथं विहस्य ? । पत्रैः परश्रियमतो दिवि भो ! त्वदीयं _प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१॥ सम्भाव्य भद्र ! भवदीयगुणाञ् श्रितास्त्वा
मर्ध्या भवेयुरपि नैतदसत्यमत्र । यत् ते क्रमौ श्रयति पीठमतिप्रणिम्नं
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥ सालोकलोकमणिहारसुनायकस्य
यादृक् प्रताप इह दीव्यति ते सखेऽलम् । ध्मातान्यशास्त्रमद ! सोष्णकरस्य ताप
स्तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३ ॥ साटोपकोपशितिरोपनिरोधकारं
मोहप्रवेशपिहिताररिसन्निभं ते । दिव्यं कुतश्चन यथार्थतया स्वरूपं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४॥ कन्दर्पसर्पपतिदाहसुपर्णरूप !
नष्टज्वलत्स्मयहुताशन ! लोलुपाऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org