SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ १२ शान्ति भक्तामरम् गोपाशनाशकरदर्शन एष चात्र सूर्यातिशायिन हिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ आस्यार्णवाद् रदनदीधितिपूतवर्त्मा Jain Education International सङ्ख्येयसारगुणरत्नचयाद् वचस्ते । उच्छिन्ननाशममृताच्छिशिरं स्वभावै विद्योतयज्जगदपूर्व शशाङ्कविम्बम् ॥ १८ ॥ वाङ्कीरंदैः प्रशमिताः सदशेषजीवाः प्रक्षालितार्तिमलराशिभिरेव सन्ति । नाथ ! प्रफुल्लवृष कल्पन गैस्तु ते तत् कार्य कियज्जलधरैर्जलभारनम्रैः १ ॥ १९ ॥ प्रीतिर्यथा त्वदुदिते समये मुनीनां कस्मिंस्तथा नं गतराग ! विरोधवाचि । ज्योत्स्नाप्रियस्य विधुरोचिषि मुद् यथाऽस्ति नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ आरोपितं समयपर्वतसानुदय हृद्यैस्तवोच्चलितचित्तजचित्रकायाम् । सम्भाव्य तद्विषयतस्करकान् न तेषां कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ चैतन्यमाप्त ! विदुषां निजकं व्यनक्ति वाग्वृषाञ्चितपदी चिरकालनष्टम् । मीनाकरस्य निशि नैन्दधिया सुधांशुं प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥ सिद्धान्तवर्त्मनि पलायितदुर्मनीष दस्यौ तवागुरमृतं ननु यान्ति भूत्वा । १' रदोपशमिताः' इति ख- पाठः । २ 'नन्दधवे' इति ख- पाठः । ३ ' सुधायां' इति क-पाठः । [ श्रीशान्तिक For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy