________________
१२
शान्ति भक्तामरम्
गोपाशनाशकरदर्शन एष चात्र
सूर्यातिशायिन हिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ आस्यार्णवाद् रदनदीधितिपूतवर्त्मा
Jain Education International
सङ्ख्येयसारगुणरत्नचयाद् वचस्ते । उच्छिन्ननाशममृताच्छिशिरं स्वभावै
विद्योतयज्जगदपूर्व शशाङ्कविम्बम् ॥ १८ ॥ वाङ्कीरंदैः प्रशमिताः सदशेषजीवाः
प्रक्षालितार्तिमलराशिभिरेव सन्ति । नाथ ! प्रफुल्लवृष कल्पन गैस्तु ते तत् कार्य कियज्जलधरैर्जलभारनम्रैः १ ॥ १९ ॥ प्रीतिर्यथा त्वदुदिते समये मुनीनां
कस्मिंस्तथा नं गतराग ! विरोधवाचि । ज्योत्स्नाप्रियस्य विधुरोचिषि मुद् यथाऽस्ति
नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ आरोपितं समयपर्वतसानुदय
हृद्यैस्तवोच्चलितचित्तजचित्रकायाम् ।
सम्भाव्य तद्विषयतस्करकान् न तेषां
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ चैतन्यमाप्त ! विदुषां निजकं व्यनक्ति
वाग्वृषाञ्चितपदी चिरकालनष्टम् ।
मीनाकरस्य निशि नैन्दधिया सुधांशुं
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥ सिद्धान्तवर्त्मनि पलायितदुर्मनीष
दस्यौ तवागुरमृतं ननु यान्ति भूत्वा ।
१' रदोपशमिताः' इति ख- पाठः । २ 'नन्दधवे' इति ख- पाठः । ३ ' सुधायां' इति क-पाठः ।
[ श्रीशान्तिक
For Private & Personal Use Only
www.jainelibrary.org