________________
मताभ२]
श्रीलक्ष्मीविमलविरचितम्
मिथ्यादृगुक्तमृभुसिन्धुपयःपिवानां
क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥११॥ चन्द्रः कलङ्कभृदहर्पतिरेव ताप
युक्तः किलाईतनुतन्विरुमापतिश्च । विश्वेष्वशेषगुणभाक् शमभावपूर्ण
यत् ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ ख्यातं क्षितौ तव मतं यदबुद्धिना तद्
ज्ञातं न दोष इह तेऽपि न पश्यतीदम् । घूको रवेद्युतिमदेव हि मण्डलं च
यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ शान्त्यन्यदेवमव(वि ?)बोधयुतं गुरुं च
धर्म श्रयन्त्यवमतोन्नतशासना ये । पुंसो विधौतपरवाद ! विना भवन्तं
कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ अभ्रारवेण न जितं भवतः स्वरं तत्
किं भूतवह्नि(३५)मितगिर्गुणभारपूर्णम् । प्रास्तोपतापविषदाहमनेन वाग्भिः
किं मन्दरादिशिखरं चलितं कदाचित् ? ॥ १५ ॥ एकत्र जन्मनि पदे च गते त्वया द्वे ___ या चक्रवर्तिपदवी खलु सा च मुक्ता । 'इक्ष्वाकु भूपतिषु तीर्थकरोऽत एव
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ क्षित्याः पदैर्हततमः ! स्मरणेन शश्वत्
सद्धृत्पयोजमवबोधमुपैत्यरं ते।
१. शान्तान्य.' इति ख-ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org