SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मताभ२] श्रीलक्ष्मीविमलविरचितम् मिथ्यादृगुक्तमृभुसिन्धुपयःपिवानां क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥११॥ चन्द्रः कलङ्कभृदहर्पतिरेव ताप युक्तः किलाईतनुतन्विरुमापतिश्च । विश्वेष्वशेषगुणभाक् शमभावपूर्ण यत् ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ ख्यातं क्षितौ तव मतं यदबुद्धिना तद् ज्ञातं न दोष इह तेऽपि न पश्यतीदम् । घूको रवेद्युतिमदेव हि मण्डलं च यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ शान्त्यन्यदेवमव(वि ?)बोधयुतं गुरुं च धर्म श्रयन्त्यवमतोन्नतशासना ये । पुंसो विधौतपरवाद ! विना भवन्तं कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ अभ्रारवेण न जितं भवतः स्वरं तत् किं भूतवह्नि(३५)मितगिर्गुणभारपूर्णम् । प्रास्तोपतापविषदाहमनेन वाग्भिः किं मन्दरादिशिखरं चलितं कदाचित् ? ॥ १५ ॥ एकत्र जन्मनि पदे च गते त्वया द्वे ___ या चक्रवर्तिपदवी खलु सा च मुक्ता । 'इक्ष्वाकु भूपतिषु तीर्थकरोऽत एव दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ क्षित्याः पदैर्हततमः ! स्मरणेन शश्वत् सद्धृत्पयोजमवबोधमुपैत्यरं ते। १. शान्तान्य.' इति ख-ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy