________________
शान्ति-भक्तामरम्
[श्रीशान्तिचित्रं न तत्र गदिनोऽपि हि नैव वैद्य
नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५ ॥ सर्वव्रतं क्षितिभृतो जगृहुस्तवानु
तत्कारणं करणनागहरे ! त्वमेव । आह्लादयत्यपि वनं सुरभिर्जनान् यत्
तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥ अज्ञानमाशु कठिनं दलितं त्वया तद्
ध्यानज्वलज्ज्वलनज्योत्स्नमयेन विश्वम् । ज्ञानेन सोज्ज्वलगुणेन हि पञ्चमेन
सूर्याशुभिन्नमिव शावरमन्धकारम् ॥ ७ ॥ मान्यानि तानि विबुधैः कमलानि कान्त्य
गच्छन्ति त्वत्पदमितानि च यानि योग्यम् । उच्च विषक्तसुरनाथशिरः परं न
पद्माकरेषु जलजानि विकाशभाजि ॥ ८ ॥ मोऽन्तिके व्रजति तेऽमृततां मुनीन्द्र
स्योत्पन्नसारगुणकेवलदर्शनस्य । मुक्त्यङ्गनारमणवारिधरस्य शुक्तौ
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ९॥ त्वत्पादपद्ममभिपूज्य भजन्ति पाइयं
पद्मानि किं तदुचितं न वितीर्णवित्त ! । ब्रह्मस्वरूपमय ! तस्य हि सेवया किं
भूत्याऽऽश्रितं य इह नात्मसमं करोति ? ॥ १० ॥ पीत्वा वचरतव नभिर्न पिपास्यतेऽन्यद्
ध्वस्तासमानरसमाप्तनयं गताघ !।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org