SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीलक्ष्मीविमलमुनिवर्यविरचितम् ॥शान्ति-भक्तामरम्॥ श्री शान्ति'मङिसमवायहितं सुरेन्द्रा लोकान्तिका इति गिराऽभिदधुर्यमाशु । तीर्थ विधेहि परिहाय नृराज्यभोगा वालम्बनं भवजले पततां जनानाम्॥१॥- वसन्ततिलका 'शका'>पादकमलं विमलप्रतापं व्यापादिताखिलखलारिनृपेन्द्रवर्गम् । क्षीणाष्टकर्मवरचक्रभृतां त्रयाणां ___ स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥-युग्मम् श्रुत्वेति वार्षिकमदाः प्रतिपादनं त्वं ___ भव्याय पापवनवन्यमृतायमानम् । सारं स्वभावसुखदं जिन ! तत्र दान मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३ ॥ आत्तं व्रतं युगरस( ६४ )प्रमितं सहस्रं स्त्रीणां त्वया निहितमुक्तिहृदा विहाय । त्वामन्तरेण वनितोदभृतं किलान्यः को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥ ४ ॥ आदाय नाथ ! चरणं त्रिजगत्पिता त्वं मोहाधिमत्तनुमतोऽपि चिकित्ससि स्म । १ 'सारस्वभाव.' इति ग-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy