________________
सरस्वती-भक्तामरम्
सरस्वती
देवा इयन्त्यजनिमम्ब ! तव प्रसादात्
प्राप्नोत्यहो प्रकृतिमात्मनि मानवीयाम् । व्यक्तं त्वचिन्त्यमहिमा प्रतिभाति तिर्य
मत्यों भवन्ति मकरध्वजतुल्यरूपाः॥४१॥ ये चानवद्यपदवी प्रतिपद्य पझे !
त्वच्छिक्षिता वपुषि वासरतिं लभन्ते । नोऽनुग्रहात् तव शिवास्पदमाप्य ते यत्
सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ इन्दोः कलेव विमलाऽपि कलङ्कमुक्ता
गड़ेव पावनकरी नजलाशयाऽपि । स्यात् तस्य भारति ! सहस्रमुखी मनीषा
यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ योऽहञ्जयेऽकृत जयोऽगुरुषेऽमकर्ण
पादप्रसादमुदि तो गुरुधर्मसिंहः । वाग्देवि ! भूम्नि भवतीभिरभिज्ञसधे
तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org